SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...] (४०) आवश्यक- हारिभ द्रीया ॥४१॥ प्रत सुत्रांक मम पिया कहिंति ?, कहियं तीए, तत्थ वच्चामोत्ति सत्थेण सम (१०५००) वचंति, रायगिहस्स बहिया ठियाणि, गवेसओ नमस्कार गओ, राया मती मग्गइ, कूवे खुड्ड (खंड) गं पाडियं, जो गेहइ हत्थेण तडे संतो तस्स राया वित्तिं देइ, अभएण दिई, वि०१ छाणेण आहयं, सुके पाणियं मुकं, तडे संतएण गहियं, रायाए समीवं गओ, पुच्छिओ-को तुमं?, भणइ-तुज्य पुत्तो, किह व किंवा ?, सर्व परिकहियं, तुट्टो उच्छंगे कओ, माया पवेसिजंती मंडेई, वारिया, अमचो जाओ, एसा एतस्स उप्प-15 त्तिया बुद्धी ।। पडे-दो जणा पहायंति, एगस्स दढो एगस्स जुन्नो, जुन्नइत्तो दढे गहाय पटिओ, इयरो मग्गेइ, ण देइ,राउले ववहारो, महिलाओ कत्तावियाओ, 'दिन्नो जस्स सो, अण्णे भणंति-सीसाणि ओलिहियाणि, एगस्स उन्नामओ एगस्स सोतिओ। कारणियाणमुष्पत्तिया बुद्धी ॥ सरडो-सन्नं वोसिरंतस्त सरडाणभंडताण एगो तस्स अहिहाणस्स हेट्ठा बिलं पविठ्ठो ४ पुंछेण य छिको, घरं गओ, अद्धिईए दुबलो जाओ, विज्जो पुच्छिओ, जइ सयं देह, घडए सरडो छूढो लक्खाए मम पिता केति, कथितं तया, तत्र प्रजाम इति सार्थेन समं ब्रजन्ति, राजगृहस्य बहिः स्थिता नि, गवेषको गतः, राजा मन्त्रिणं मार्गयति, पे मुद्रिका पातिता, यो गृह्णाति हस्तेन तटे सन् तस्मै राजा वृत्तिं ददाति, अभयेन दृष्टं, छगणेन (गोमयेन) आहतं, गुपके पानीयं मुक्तं, नटे सता गृहीतं राज्ञः समीपं गतः, पृष्टः-करवं!, भपति-सब पुत्रः, कथं वा किंवा , सबै परिकयितं, तुष्ट उत्सङ्गे कृतः, माता प्रविशन्ती मण्डयति, वारिता, अमाल्यो जातः, एषैतस्वीरपातिकी बुद्धिः ॥ पटा-दी जनी सातः, एकस हड एकस्य जीर्णः, जीर्णवान् इदं गृहीत्वा प्रस्थितः, इतरो मार्गयति, न ददाति, राजकुले ॥४१८॥ व्यवहारः, महिलाभ्यां कर्त्तनं कारितं, दत्तो यस्य यः, अन्ये भणस्ति-शीर्षे अवलिखिते, एकस्यो मय एकस सौत्रिकः । कारणिकाणामौरपतिकी उद्धिः । सरटः-संज्ञा ब्युत्सृजतः सरटयोः कलहायमानयोः एकस्तस्वाधिष्ठानस्याधस्लात् चिलं प्रविष्टः, पुच्छेन च स्पृष्टः, गृहं गतः, अमत्या दुर्बलो जातः, वैद्यः पृष्टः, पदि शतं ददासि, घटे सरदः क्षिप्तः लाक्षया युत्ताणुसारेग जो जस्स पदो सो तस्स दिग्णो (प्र. अधि)। जस्प इण्णामो पडो तस्स सीसा उपणातन्तू विणिगया जस्स सोत्तिओ तस्स सुचतन्तू (प्र. अधिक) दीप * अनुक्रम [१] CROR-00* JanEaa-MIRom Maitra मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~839~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy