________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...]
(४०)
आवश्यकहारिभद्रीया
वि०१
D
॥४१॥
राज्यं पालयसि तो गज्जसि जहा रायपुत्तोत्ति, वेसमणो दाणेणं, रोसेणं चंडालो, सबस्सहरणेणं रयओ, जं च वीसत्थ- नमस्कार० सुत्तपि कवियाए उट्वेसि तेण विच्छुओत्ति, तुठो राया, सधेसि उवरि ठविओ, भोगा य से दिण्णा । एयस्स उप्पत्तिया बुद्धित्ति ॥ पणियए दोहिं पणियगं बर्द्ध, एगो भणइ-जो एयाओ लोमसियाओ खाइ तस्स तुमं किं करेसि', इयरो भणइ|जो णयरदारेण मोयगो ण णीति तं देमि, तेण चक्खिय चक्खिय सवाओ मुकाओ, जिओ मग्गइ, इयरो स्वगं देइ, सो | नेच्छइ, दोन्नि य जाव सएणऽवि ण तूसइ, तेण जूयारा ओलग्गिया, दिना बुद्धी, एगं पुषियावणे मोयगं गहाय इंदखीले ठवेहि, पच्छा भणेजासि-निग्गच्छ भो मोयगा! णिगच्छ, सो ण णिगच्छिहिति, तहा कयं पडिजिओ सो । एसा जुडूकराणमुप्पत्तिया बुद्धी । रुक्खे फलाणि मक्कडा न देंति, पाहाणेहिं हया अम्बया दिन्ना, एसावि लेलुगधेत्तयाणमुष्पत्तियत्ति ॥ खुड्डगे पसेणई राया सुओ से सेणिओ रायलक्खणसंपुष्णो, तस्स किंचिविण देइ मा मारिजिहित्ति, अद्धितीए
राज्यं पालयसि ततो ज्ञायसे यथा राजपुत्र इति, वैश्रमणो दानेन, रोषेण चाण्डालः, सर्वस्वहरणेन रजकः, यच्च विश्वस्त सुप्तमपि कम्बिकथा (अग्रण) प्ररथापयसि तेन वृश्चिक इति, तुटो राजा, सर्वेषामुपरि स्थापितः, भोगाश्च तस्मै दत्ताः । एषोत्पत्तिकी बुद्धिरिति । पणो-दाभ्यां पणो बदः, एको भणति य एता-IN विभटिकाः खादति तस्मैवं किं करोपि?, इतरो भणति-यो नगरद्वारेण मोदको न निर्गच्छति तं ददामि, तेन वष्वा दहा सर्वा मुक्काः, जितो मार्गयति, इतरो रूप्यकं ददाति, स मेच्छति, पयावच्छतेनापि न तुष्यति, तेन घृतकास अवलगिताः, दत्ता बुद्धिः, एक कान्दविकापणामोदकं गृहीत्वा इन्दकीले स्था-IN
४१७॥ पय, पश्चाद् भणे:-निर्गच्छ भो मोदक ! निर्माच्छ, सन निर्गमिष्यति, तथा कृतं, प्रतिजितः सः । एषा घृतकराणामौत्पत्तिकी बुद्धिः ॥ वृक्षे फलानि मर्कटा न वदति, पाषाणहंता आना दचाः, पुपापि ले एकक्षेपकायामौत्पत्तिकीति । मुदारने-प्रसेनजित् राजा मुतस्तस्य श्रेणिको राजलक्षणसंपूर्णः, तसै न किश्चिदपि ददाति मा मीमरत (मार्यंत ) इति, अत्या
अनुक्रम
[१]
JABERatinintamational
www.jandiaray.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~837~