SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४१], भाष्यं [१५१...] (४०) 2 आवश्यक हारिभद्रीया नमस्कार वि०१ ॥४१५॥ भरहसिल १ मिंद २ कुकुड ३ तिल ४ चालुअ५ हत्थि ६ अगड ७ वणसंडे ८। पायस ९ अइआ १० पत्ते ११ खाडहिला १२ पंचपिअरो अ१३ ॥९४१ ॥ महुसित्य १७ मुद्दि १८ अंक १९ अ नाणए २० मिक्खु २१ चेडगनिहाणे २२। सिक्खा य २३ अस्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६॥ ९४२॥ व्याख्या-आसामर्थः कथानकेभ्य एवावसेयः, तानि चामुनि-उज्जेणीएणयरीए आसन्नो गामोणडाणं, तत्थेगरस णडस्स| भज्जा मया, तस्स य पुत्तो डहरओ, तेण अन्ना आणीया, सा तस्स दारगस्स न वट्टइ, तेण दारएण भणियं-मम लहूं न वट्टसि, तहा ते करेमि जहा मे पाएसु पडिसित्ति, तेण रत्तिं पिया सहसा भणिओ-एस गोहो एस गोहोत्ति, तेण नायंमम महिला विणहत्ति सिढिलो रागो जाओ, सा भणइ-मा पुत्ता! एवं करेहि, सो भणइ-मम लहन वट्टसि, भणईबट्टीहामि, ता लडं करेमि, सा वहिउमारद्धा, अन्नया छाहीए चेव एस गोहो एस गोहोत्ति भणित्ता कहिंति पुट्टो य छाहिं दंसेइ, तओ से पिया लजिओ, सोऽवि एवंविहोत्ति तीसे घणरागो जाओ, सोऽवि विसभीओ पियाए समं जेमेइ।अन्नया जयिन्या नगर्या आसनो ग्रामो नटामा, तत्रैकस नटस्थ भायों सता, तस्य च पुत्रो लघुः, तेनान्याऽऽनीता, सा तस्मिन् दारके न (सु) वर्तते, तेन दारकेण भणित-मयि लष्टा न पसे, तथा तव करिष्यामि यथा मे पादयोः पतिष्यसीति, तेन रात्री पिता सहसा भगिता-एषोऽधम एषोऽधमः (गोधः), तेन ज्ञातं-मम महिला विनष्टेति श्लयो रागो जातः, सा भणति-मा पुत्र! एवं कार्षी:, स भणति-मयि सुन्दरा नवर्तसे, भणति-वरवं, तदा कष्टं करोमि, सा वर्तितुमारग्धा, भन्यदा छायायामेवैष गोध एष गोध इति भणित्वा केति पृष्टा छायां दर्शयति, ततस्तस्य पिता लजितः, सोऽपि एवंविध इति तखां धनरागो जातः, सोऽपि विषभीतः पित्रा समं जेमति । अन्यदा अनुक्रम [१] aantaini ne ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~833~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy