SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१०], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक आणयपाणयकप्पे, देवा पासंति पंचमि पुढंचीं। तं चेव आरणचुय ओहीनाणेण पासंति ॥४९॥ छढि हिडिममज्झिमगेविज्जा सत्तमि च उवरिल्ला । संभिषणलोगनालिं, पासंति अणुसरा देवा ॥५०॥ तत्र प्रथमगाथाव्याख्या-शक्रश्चेशानश्च शक्रेशानी तत्र 'शक्रेशानाविति' शकेशानोपल क्षिताः सौधर्मेशानकल्पनिवासिनो देवाः सामोनिकादयः परिगृह्यन्ते, ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा 'द्वितीयां च' पृथिवीमित्यनुवर्तते, 'सनत्कुमारमाहेन्द्राविति' सनत्कुमारमाहेन्द्रदेवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एवं सामानिकादयो गृह्यन्ते, ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्पनिवासिनो विबुधाः सामानिकादयः पश्यन्ति, तथा शुक्रसहस्रारसुरनाथोपलक्षिताः खल्वन्येऽपि तत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थः॥४८॥ द्वितीयगाथा व्याख्या-4 यते-आनतप्राणतयोः कल्पयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथ्वी, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदं, बिमलतरां बहुतरांचेति गाथार्थः ॥४९॥ तृतीयगाथा व्याख्यायते-लोकपुरुषग्रीवास्थाने भवानि वेयकानि(णि) विमानानि,तत्र अधस्त्यमध्यमवेयकनिवासिनो देवा अधस्त्यमध्यमवेयका,ते हि षष्ठी पृथिवीं तमोऽभिधानामवधिना पश्यन्तीति योगः, तथा सप्तमी च पृथिवीमुपरितनौवेयकनिवासिन इति, तथा 'संभिन्नलोकनाडी' चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति, अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एके इमाणां कापेनोक्त १ प्यपद्याभावात् पूर्वयोरेता यावदर्शनोक्तेश्चमतिपादनं यजेदेन तत्फलं. पुढधि. + आध.. | आध. दीप अनुक्रम 1%25-0%25% T ~82~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy