SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] आवश्यक हारिभ श्रीया ।। ३९८ ।। Jus Educato आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्तिः [९१८], भाष्यं [ १५१...] अध्ययन [ - ], लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वहह, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्थवाही दासीए समं आगया, पणिवइत्ता देउलं पयाहिणं करेइ, चेडीहिं दाइओ एस सोत्ति, सा संभंता, तओ गया, पेच्छइ विरूवं दंतुरं भणइ-दिडं से रूवेणं चैव गेयं, तीए निच्छूढं, चेतियं चऽणेण, कुसीलएहिं से कहियं, तस्स अमरिसो जाओ, तो से घरमूले पच्चूसकालसमए गाइडमारो पडत्थवइयानिवद्धं, जह आपुच्छर जहा तत्थ चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं पविसइ, सा चिंतेइ सभूयं वहइ ताए अन्भुद्वेमित्ति आगासतलगाओ अप्पा मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवइ ॥ चखिदिए उदाहरणं - महुराए णयरीए जियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवर्ण चेइयं, तरस जत्ता, राया सह देवीए णयरजणो य महाविभूईए निग्गओ, तत्थेगेणमिष्भपुत्त्रेण जाणसंठियाए देवीए जवणियंतरविणिग्गओ सालत्तगो सनेउरो अईव सुंदरी दिट्ठो चलणोत्ति, चिंतियं चऽणेणं-जीए एरिसो चलणो सा रूवेण १ लोकोऽपि प्रणम्य प्रत्येति प्रभातदेशकाल वर्त्तते, सोऽपि निगीय परिभ्रान्तः परिसरे सुप्तः सा च सार्थवाही दावा सममागता प्रणय देवकु प्रदक्षिणां करोति, पेटीभिदर्शितः एप स इति सा संभ्रान्ता, ततो गता, प्रेक्षते विरूपं दन्तुरं भणति दृष्टं तस्य रूपेणेव गेयं तथा नियुतं चेतितं चानेन तस्मै कुशीलवैः (विदूषकः) कथितं तस्यामय जातः, ततस्तत्या गृहसूले प्रत्यूषकालसमये गातुमारब्धः प्रोषितपतिकानिवद्धं यथा आपृच्छति यथा तत्र चिन्तयति यथा लेखान् विसृजति यथाऽगतो गृहं प्रविशति सा चिन्तयति-समीपे (भूमी) वर्त्तते तद्युतिष्ठामीति आकाशतळादात्मा मुक्तः, सा मृता, एवं श्रोत्रेन्द्रियं दुःखाय भवति चचारेन्द्रिये उदाहरणं मथुरायां नगय जितशत्रू राजा, धारिणी देवी, सा प्रकृत्या धर्मश्रदा, तत्र भण्डीरवर्ण चैत्यं तस्य यात्रा, राजा सह देण्या नगरजनअ महाविभूत्या निर्गतः तत्रैकेनेभ्यपुत्रेण यानसंस्थिताया देव्या यवनिकान्तरविनिर्गतः सालककः सन्पुरोऽतीवसुन्दरी धरण इति, चिन्तितं चानेन यस्था ईशचरणः सा रूपेण For Fasten नमस्कार • वि० १ ~ 799~ ॥३९८॥ incibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy