SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) आवश्यक- हारिभद्रीया प्रत ॥३९४|| भगवया भणियं तीसे उचइई वारिया य, किमतावतैव दुच्चारणी होइ, तओ सो लजिओ, मिच्छादुक्कडं से दवा- नमस्कार. [विओ, चिंतियं च णाए-एस ताव मे कसिणधवलपडिवजगो, बीओवि एवं चेव विण्णासिओ, नवरं सा भणिया-कि वि०१ बहुणा, हत्थं रक्खिजसित्ति, सेसविभासा तहव, जाव एसोऽवि मे कसिणधवलपडिवज्जगोत्ति एत्थ पुण इमाए नियडिए अभक्खाणदोसओ तिवं कम्ममुवनिवद्धं, पच्छा एयस्स अपडिक्कमिय भावओ पबइया, भायरोऽवि से सह जायाहिं पवइया, अहाउयं पालइत्ता सवाणि सुरलोगं गयाणि, तत्थवि अहाउयं पालयित्ता भायरो से पढम चुया सागेए णयरे असोगदत्तस्स इन्भस्स समुहदत्तसायरदत्ताभिहाणा पुत्ता जाया, इयरीवि चविऊण गयपुरे णयरे संखस्स इभसावगस्स धूया आयाया, अईवसुंदरित्ति सवंगसुंदरी से नाम कर्य, इयरीओ विभाउज्जायाओ चविऊर्ण कोसलाउरे गंदणाभिहाणस्स इन्भस्स सि-15 रिमइकंतिमइणामाओ धूयाओ आयाओ, जोवणं पत्ताणि, सवंगसुंदरी कहवि सागेयाओ गयपुरमागरण असोगदत्तसिडिणा सुत्रांक दीप अनुक्रम ॥३९४॥ भगवता भणितं तस्यै उपदिष्ट चारिता च, किमेतावतैव दुबारिणी भवति, ततः स कजितः, मिथ्यामेदुष्कृतं तखै दापित, चिन्तितं चानया-एप तावन्मे कृष्णधवलप्रतिपसा, द्वितीयोऽपि एवमेव जिज्ञासितः (परीक्षितः), नवरं सा भणिता-किं बहुना !, हस्तं रक्षेरिति, शेषविभाषा तथैव, यावदेपोऽपि मे कृष्णधवलप्रतिपत्तेति, अन पुनरनया माययाऽभ्याख्यानदोषतस्ती कर्मोपनिवद, पश्चादेतमादप्रतिक्रम्प भावतः प्रवजिता, भातरावपि तस्याः सह आयाभ्यां (मनजितायां) मन जिती, वधायुष्क पालयित्वा सर्वे सुरलोकं गताः, तन्त्रापि यथायुष्कं पालयित्वा भ्रातरौ तस्याः प्रथम च्युतौ साकेते नगरेऽशोकदत्तस्थेभ्यस्थ समुदत्तसागरबत्ताभिधानी पुत्री जाती, इतरापि युवा गजपुरे नगरे शसभ्यश्चावकरस दहिया पायाता, अतीव सुन्दरीति सर्वाङ्गसुन्दरी तस्या नाम कृतम्, इतरे अपि प्रातृजाये युवा कोशलपुरे नन्दनाभिधानन्यस्य श्रीमतिकान्तिमतिनाग्यो दुहितरी जाते, पौष प्राप्ताः, सामसुन्दरी क्यमपि साकेतागजपुरमागतेनाशोकवचत्रेष्टिना CAS P a nmitrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 791~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy