SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) प्रत सूत्राक विचितिय-पेच्छामि ताव भाउगाणचित, किमेयाहिंति?, पच्छा नियडीए आलोइऊण सोवणयपवेसकाले वीसत्थं वीसत्थं बई धम्मगयं जंपिऊण तओ नडखिड्डेणं जहा से भत्ता सुणेइ तहेगा भाउज्जाया भणिया-किं बहुणा ! साडियं रक्खेज्जासि, तेण चिंतिय-नृणमेसा दुच्चारिणिति, यारियं च भगवया असईपोसणंति, तओर्ण परिहवेमित्ति पल्लंके उवविसंती वारिया, मा चिते-हा किमेयंति, पच्छा तेण भणिय-पराओ मे णीहि, सा चिंतेइ-कि मए दुक्कडं कयंति, न किंचि पासइ, तो तत्थेव भमिगयाए किच्छेण णीयारयणी, पभाए उल्लुग्गंगी निग्गया, धणसिरीए भणिया-कीस उलगंगित्ति, सारुयंती भणह-नयाणामो अवराह, गेहाओ य घाडिया, तीए भणिय-वीसस्था अच्छह, अहं ते भलिस्सामि, भाया भणिओ-किमेयमेवंति, सेण भणिय-अलं मे दुट्ठसीलाए, तीए भणियं-कहं जाणासि', तेण भणियं-तुज्झ चेव सगासाओ, सुया से धम्मदेसणा निवारणं च, तीए भणिय-अहो ते पंडियत्तणं वियारक्खमत्तं च धम्मे य परिणामो, मए सामनेण बहुदोसमेयं विचिन्तितं पश्यामि सावज्ञानोभित, किमताभ्यामिति, पश्वाचिकृत्याऽऽलोच्य शयनप्रवेशकाले विश्वस्त विश्वस्त बई धर्मगत जपित्वा ततो नाटकीदवा यथा तखा भर्ना गुणोति तथैका भातु या मणिता-किंबहुना ! शाटिकां रक्षेः, तेन चिन्तितं-नूनमेषा दुभारिणीति, निवारितं च भगवता असतीपो. वणमिति, सत एनो परिष्ठापयामीति पत्यो पविक्षन्ती बारिता, सा चिन्तयति-दा किमेतदिति, पक्षाचेन भणितं-गृहाम्मे निर्गच्छ, सा चिन्तयति- िमया। दुष्कृतं कृतमिति, न किञ्चित्पश्यति, तत्तसनव भूमिगतया कण नीता रजनी, प्रभाते म्हानाङ्गी निर्गता, धनप्रिया भणिता-कचं म्लानाङ्गीति, सा रुदन्ती भणति-न जानाम्यपराधम् , गृहाच निर्धाटिता, तथा भणित-विश्वस्ता तिष्ठ, अहं त्यां मिलयिष्यामि, माता भनित:-किमेतदेवमिति, सेन भणितम्-अल में| दुष्टशीलया, तथा भणित-कथं जानासि , तेन भणितं-तवेव सकाशाद, श्रुता तखा धर्मदेशना निवारणं च, तथा भणितम्-अहो तब पादिवं विचारक्षमत्वं | च धर्मे च परिणामः, मया सामान्येन बहुदोषमेतद् दीप अनुक्रम *SEXS* [१] JABEnatum janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 790~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy