________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक॥ ३७ ॥
भाष्यं [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा ], निर्युक्ति: [ ४४ ], आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
मुनि दीपरत्नसागरेण संकलित
गाढं परमाणुव्यणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्टविधिरित्यर्थः, 'लभते' पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं तथा कार्मणशरीरं चे लभते, आह-परमाणुव्यणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्नत्वेनेति, ततैश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशाय नाहियानुपपत्तेः, 'लभते चागुरुलघु' चशब्दात् गुरुलघु, जोत्यपेक्षं चैकवचनं, अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानि द्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽत्रगन्तव्यमिति, एतदुक्तं भवति - यस्तैजसशरीरं पश्यति स कॉले तो भवपृथक्त्वं पश्यति इति इह च य एव हि प्राक् तैजसं पश्यतः असंख्येयैः काल उक्तः, स एव भववक्त्वेन विशेव्यत इति । आह- नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्य, तथैकप्रदेशावगाढमित्यपि न वक्तव्यं, 'रूवगयं लभइ सर्व' इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यं बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरु
१ आकाशप्रदेशेषु हि स्वभाव एष यद् यावदनन्ताणुकोऽपि ररुन्धोऽन्ये च तत्र मान्ति स्कन्धाः २ आपेक्षिकपरमरववच्छेदाय, जयन्यस्यापि प्य पेक्षया परमत्वादृयपेक्षया परमदर्शनाय. ३ एकप्रदेशावगाढद्रव्यदर्शनसमुच्चयाय ४ विशेष्यतया ५ विशिष्य परमाणुध्यणुकादेरनिर्देशात्, ६ एकप्रदेशादि. ७ जीवन परिणामिताः कर्मणापुद्राः नासंख्यानन्तरेण प्रदेशान्, जीवावगाहाभावात् इत्येकप्रदेशावगाडा: ८ अगुरुलघुदर्शनेऽपि गुरुलघुदर्शननियमाभावात् शब्देनाक्षेपः ९ जाति पुललक्षमा, कार्मणान्तानामभिहितत्वात् भवणादिकागुरुलघुदण्यापेक्षयेत्यर्थः १० धमधमांकाश जीवानामपि अगुरुलघुत्वात् पस्योपमासंख्येव भागरूपः १२ स्थूलत्वात् १३ अप्रेसनगावायां.
Education International
For Pale Only
~77 ~
हारिभद्रीयवृत्तिः
विभागः
॥ ३७ ॥
rog