SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९०४], भाष्यं [१५१...] (४०) - - - प्रत --- सूत्राक - व्याख्या-अटव्या देशकत्वं कृतमर्हद्भिः, तथैव निर्यामकाः समुद्रे, भगवन्त एव पट्कायरक्षणार्थ यतः प्रयत्नं चक्रुः महागोपास्तेनोच्यन्त इति गाथासमासार्थः ॥९०४ ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र द्वारावयवार्थोऽभिधीयते अडविं सपञ्चवायं वोलित्ता देसिओवएसेणं । पावंति जहिहपुरं भवाडविपी तहा जीवा ॥९०५॥ पावंति निव्वुइपुरं जिणोवइटेण चेव मग्गेणं । अडवीह देसिअत्तं एवं नेअंजिणिंदाणं ॥९०६ ॥ व्याख्या-'अटवी' प्रतीता 'सप्रत्यपायाम्' इति व्याधादिप्रत्यपायबहुला 'वोलेत्त' ति उल्लङ्गन्य 'देशिकोपदेशेन' निपुः। णमार्गज्ञोपदेशेन प्राप्नुवन्ति 'यथा 'इष्टपुरम्' इष्टपत्तनं, भवाटवीमप्युल्लङ्घयेति वर्तते, तथा जीवाः किं प्राप्नुवन्ति ?-'निव-| तिपुरं' सिद्धिपुरं जिनोपदिष्टेनैव मार्गेण, नान्योपदिष्टेन, ततश्चाटव्यां देशिकत्वमेवं 'ज्ञेयं ज्ञातव्यं, केषां ?-जिनेन्द्राणामिति गाथादयसमासार्थः॥९५-९६ ॥ व्यासार्थस्तु कथानकादवसेयः, तच्चेदम्-एत्थं अडवी दुविहा-दबाडवी भावाडवी य, तस्थ दवाडवीए ताव उदाहरणं-वसंतपुरं णयरं, धणो सत्यवाहो, सो पुरंतर गंतुकामो घोसणं कारेइ जहा णंदिफलणाए, तओ तत्थ बहवे तडिगकप्पडिगादयो संपिंडिया, सो तसि मिलियाणं पंधगुणे कहेइ-एगो पंथो उजुओ एगो को, जो सो को तेण मणागं सुहसुहेण गम्मइ, बहुणा य कालेण इच्छियपुरं पाविजइ, अवसाणे सोवि उजुर्ग चेव ओयरइ, जो| - - दीप - अनुक्रम - [१] -- न अत्राटंबी द्विविधा-वन्याटवी भावाटवी च, तत्र दण्याटम्यां ताबदाहरणम्-बसन्तपुरं नगर, धनः सार्थवाहः, स पुरान्तरं गन्तुकामो घोषणा कारयति-यथा नन्दीफलज्ञाते, ततस्तत्र वयस्खटिककापटिकादयः संपिण्डिताः, स तेभ्यो मिलितेभ्यः षधिगुणान् कथयति-एकः पन्थाः काजरेको पत्रः, यः सबक्रखेन मनाए सुषंसुखेन गम्यते, बहुना च कालेन ईप्सिसपुरं प्राप्यते, अवसाने सोऽपि मखमेवावतरति, यः Ajanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~770~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy