SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [?] आवश्यक हारिभ द्रीया ॥३८३॥ Educato आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १ / गाथा-], निर्युक्ति: [९०२], अध्ययन [ - ], रायातं च वस्तुद्वारं विस्तरतो व्याख्यायत इति, तत्रानन्तरोक्तं गाथाशकलं व्याख्यातमेव, नवरं तत्र यदुक्तं 'तेषां वस्तु नमस्कार० त्वेऽयं हेतु' रिति, स खल्विदानीं हेतुरुच्यते, तत्रेयं गाथा * वि० १ मग्गे १ अविष्पणासो २ आयारे ३ विणयया ४ सहायत्तं ५ | पंचविहनमुकारं करेमि एएहिं हेकहिं ॥ ९०३ ॥ भाष्यं [ १५१...] व्याख्या - मार्गः अविप्रणाशः आचारः विनयता सहायत्वम् अर्हदादीनां नमस्काराईत्वे एते हेतवः, यदाह-पञ्चविधनमस्कारं करोमि एभिर्हेतुभिरिति गाथासमासार्थः ॥ इयमत्र भावना- अर्हतां नमस्कारार्हत्वे मार्गः सम्यग्दर्शनादिलक्षणो हेतुः यस्मादसौ तैः प्रदर्शितस्तस्माच्च मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति । सिद्धानां तु नमस्का राहत्वेऽविप्रणाशः, शाश्वतत्वं हेतुः तथाहि तदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते । आचार्याणां तु नमस्काराईत्वे आचार एव हेतु:, तथाहि तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति । उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थविनयवन्तो (प्र) भवन्ति देहिन इति । साधूनां तु नमस्काराद्दत्वे सहायत्वं हेतुः, यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां तदवातिक्रियासाहाय्यमनुतिष्ठन्तीति गाथार्थः ॥ ९०३ ॥ एवं तावत्समासेनाईदादीनां नमस्कारार्हत्यद्वारेण मार्गप्रणयनादयो गुणा उक्ताः साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाह - अडवीर देसिअसं १ तहेब निजामया समुद्दमि २ । छक्कायरक्खण्डा महगोवा तेण बुचंति ३ ॥ ९०४ ॥ For Fans Only ~769~ ||३८३॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः cibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy