SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९९], भाष्यं [१५१...] (४०) 2- 4-54- 2 आवश्यक- यत आह-तहेव नाणाजीवाण सबद्धा भाणियबा' काका नीयते॥द्वारम् ॥ अंतर पडुच्च एगं जहन्नमन्तोमुहुत्तं तु कण्ठ्यं, नमस्कार हारिभ- नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एक प्रतीत्यैवमिति गाथार्थः ॥ ८९९ ॥ से वि०१ द्रीया उकोसेणं चेयं अद्धापरिअडओ उ देसूणो।णाणाजीवेणस्थि उ (द्वारंद)भावे य भवे खओवसमे (द्वारं८)॥१०॥ ॥३८२॥ | व्याख्या-उकोसेणं चेयं, तमेव दर्शयति-'अद्धापरियट्टओ उ देसूणो णाणाजीवे णथि उ' नानाजीवान प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य ॥ द्वारं। 'भावे य भवे खओवसमें त्ति, प्राचुर्यमङ्गीकृत्यैतदुक्तम् , अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकादीनाम् , औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः ॥ ८९० ॥ द्वारं । भागद्वारं व्याचिख्यासुराह जीवाणऽणतभागो पडिवण्णो सेसगा अर्णतगुणा (द्वारं)। वत्थु तरिहंताइ पञ्च भवे तेसिमो हेऊ ॥१०॥ व्याख्या-जीवाणणन्तभागो पडिवण्णे सेसगा अपडिवनगा अणंतगुणत्ति ॥ द्वारम् ।। अल्पबहुत्वद्वारं यथा पीठिकायां का मतिज्ञानाधिकार इति । साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्थेन वस्तुद्वारनिरूपणायेदमाह-'वस्तु' इति वस्तु द्रव्यं दलिकं योग्यमहमित्यनान्तरं, वस्तु नमस्काराहो अहंदादयः पञ्चैव भवन्ति, तेषां वस्तुत्वेन नमस्कारा-॥३८२॥ है त्वेऽयं हेतुः-वक्ष्यमाणलक्षण इति गाथार्थः ॥९०१ ॥ अधुना चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपादयबाह आरोवणा य भयंणा पुच्छा तह दायणा य निजवणा । नमुकारऽनमुकारे नोआइजुएं व नवहा वा ॥९०२॥ व्याख्या-आरोपणा च भजना पृच्छा तथा 'दायना' दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार! 62 अनुक्रम [१] amitrayon मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~767~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy