SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९५], भाष्यं [१५१...] (४०) प्रत सूत्राक जीवानां कतिथे भागे वर्तन्त इति, 'भावे' त्ति कस्मिन् भावे ? 'अप्पाबहुं चेव' त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिप-13 नप्रतिपद्यमानकापेक्षयेति समासार्थः ॥ ८९५ ॥ व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्यद्वाराभिधित्सयाऽऽहसंतपयं पहिवन्ने पडिवज्जते अ मग्गणंगइसुं । इंदिअ २ काए ३ वेए ४ जोए अ५ कसाय ६ लेसासु ७॥८९३॥ सम्मत्त ८ नाण ९ देसण १० संजय ११ उवओगओअ १२ आहारे १३ ॥ भासग १४ परित्त १५ पज्जत्त १६ सुहमे १७ सन्नी अ१८ भव १९ चरमे २०॥ ८९७ ॥ | व्याख्या-इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान्न वित्रियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाह पलिआसंखिजहमे पडिवन्नो हुन (दा०२) खित्तलोगस्स।सत्तसु चउदसभागेसु हुज (दा०३)फुसणावि एमेव | व्याख्या-'पलियासंखेज्जइमे पडिवन्नो होज' ति इयं भावना-सूक्ष्मक्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति॥द्वारम् ॥ खित्तलोगस्स सत्तसु चोदसभागेसु होज' त्ति गतार्थ, नवरमधोलोके 8 पञ्चस्विति ॥द्वारम् ॥ 'फुसणावि एमेव त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः॥८९८ द्वारं ॥ कालद्वारावयवार्थव्याचिख्यासयाऽऽहएगं पडुच्च हिडा तहेच नाणाजिआण सब्बद्धा (दारं ५)। अंतर पडुच्च एणं जहन्नमतोमुहुत्तं तु ॥ ८९९ ॥ व्याख्या-एक जीवं प्रतीत्याधस्तात् षटूपदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, दीप अनुक्रम [१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 766~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy