SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९२], भाष्यं [१५१...] (४०) प्रत सूत्राक आवश्यक- अष्टौ भङ्गा भवन्ति, तद्यथा-जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्य चाजीवस्य च ५ जीवस्य चाजी-1 नमस्कार. हारिभ- वानां च ६ जीवानामजीवस्य च ७ जीवानामजीवानां च ८, अत्रोदाहरणानि-"जीवस्स सो जिणस्स व अजीवस्स उ जिद्रीया गिदपडिमाए । जीवाण जतीणं पिव अज्जीवाणं तु पडिमाणं ॥१॥जीवस्साजीवस्स य जइणो विवस्स चेगओ समयं । जीवहस्साजीवाण य जइणो पडिमाण चेगस्थं ॥ २॥ जीवाणमजीवस्स य जईण विवस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेगत्थं ॥३॥" सहमतं तु नमःसामान्यमानं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्तु शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भझं प्रतिपद्यते, ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनर्थान्तरत्वात् कर्तृस्वामिक एव, शब्दादिमतमपीदमेव, केवलमुपयुक्तकर्तृस्वामिकोऽसी, तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तेः, शब्दक्रियाव्यभिचारात, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः॥ ८९२ ।। कस्येति गतं, केन?|| इत्यधुना निरूप्यते-केन साधनेन साध्यते नमस्कारः, तत्रेय गाथानाणावरणिजस्स य दसणमोहस्सतह खओवसमे । (दा०३)जीवमजीवे अट्ठस भंगेउ होइ सब्बत्थ ।।८९ ८ ०॥ जीवस्य स जिनस्यैव अजीवस्य तु जिनेन्द्रप्रतिमायाः । जीवानां यत्तीनामपि अजीवानां तु प्रतिमानाम् ॥1॥ जीवस्थाजीवस्य च यतेविम्यस्य चकतः समकम् । जीवसाजीवानां च यतेः प्रतिमानो चैकत्र ॥१॥जीवानामजीवख च यतीना दिमाख चैकतः समकम् । जीवानामजीवानां च यतीनां प्रतिमानां चैका ॥३॥ CSCCCCRes दीप अनुक्रम [१] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 763~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy