SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥३७१ ॥ Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८७१], भाष्यं [१५१...] सीसेण गहिएणं दिसामूढो जाओ, जाव एवं साहुं पास आयाविंतं, तं भणइ-समासेण धम्मं कहेहि, मा एवं चैव तुम्भवि सीस पाडेमि, तेण भणियं-उवसमविवेयसंवरं, सो एयाणि पयाणि गहाय एगते चिंतिमारद्धो-उवसमो कायबो कोहाईणं, अहं च कुद्धओ, विवेगो धणसयणस्स कायचो, तं सीसं असिं च पाडेइ, संवरो इंदियसंवरो नोइंदियसंवरो य, एवं १ विभागः १ झायइ जाव लोहियगंधेण कीडिगाओ खाइडमारद्धाओ, सो ताहिं जहा चालिणी तहा कओ, जाव पायच्छिराहिं जाव सीसकरोडी ताव गयाओ, तहवि ण झाणाओ चलिओत्ति ॥ तथा चामुमेवार्थं प्रतिपिपादयिषुराह— जो तिहि पएहि सम्मं समभिगओ संजमं समारूढो । उवसमविवेयसंवरचिलायपुत्तं णमंसामि ॥ ८७२ ॥ व्याख्या -- यस्त्रिभिः पदैः सम्यक्त्वं 'समभिगतः' प्राप्तः, तथा संयमं समारूढः कानि पदानि ? उपशमविवेकसंवराः उपशमः - क्रोधादिनिग्रहः, विवेकः - स्वजनसुवर्णादित्यागः, संवर- इन्द्रियनोइन्द्रियगुप्तिरिति, तमित्थम्भूतमुपशमविवेकसंवरचिलातपुत्रं नमस्ये, उपशमादिगुणानन्यत्वाच्चिलातपुत्र एवोपशमविवेकसंवर इति, स चासौ चिलातपुत्रश्चेति समानाधिकरण इति गाथार्थः ॥ ८७२ ॥ १ शीर्षे गृहीते (गृहीतशीर्षः ) दिमूढो जातः, यावदेकं साधुं पश्यति आतापयन्तं सं भणति समासेन धर्मे कथय, मैवमेव तवापि शीर्ष पीपलं, तेन भणितम्-उपशमविवेकसंवरं स एतानि पदानि गृहीत्वा एकान्ते चिन्तितुमारब्धः-उपशमः कर्त्तव्यः क्रोधादीनाम्, अहं च कुद्धः, विवेको धनस्वजनस्य कर्तव्यः तत् शीर्षमसि च पातयति, संवर इन्द्रियसंवरो नोइन्द्रियसंवर, एवं ध्यायति यावदुधिरगन्धेन कीटिकाः खादितुमारब्धाः, स ताभिर्वथा चालनी तथा कृतः यावत् पाशिरातो यावत् शीर्षकरोटिका तावद्वताः, तथापि न ध्यानावखित इति । For Paint Use Only हारिभद्रीयवृत्तिः ~ 745 ~ ॥३७१ ॥ jacibrary org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy