________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७१], भाष्यं [१५१...]
(४०)
प्रत
रायगिहे धणो णाम सत्यवाहो, तस्स घूया सुसुमा दारिया, तहिं वच्चामो, धणं तुम्ह सुंसुमा मज्झ, ओसोवाणिं दाउँ अइगओ, णाम साहिता धणो सह पुत्तेहिं आधरिसितो, तेऽवि तं घरं पविसित्ता धणं चेडिं च गहाय पहाविया, धणेण णयरगुत्तिया सद्दाविया, मम धूयं णियत्तेह, दबं तुम्भ, चोरा भग्गा, लोगो धर्ण गहाय णियत्तो, इयरो सह पुत्तेहिं चिलायगस्स मग्गो लग्गो, चिलाओवि दारियं गहाय णस्सइ, जाहे चिलाअओण तरइ सुसुमं वहिउँ, इमेवि दुका, ताहे सुसुमाए सीसं गहाय पत्थिओ, इयरे धाडिया णियत्ता, छुहाए य परियाविति, ताहे धणो पुत्ते भणइ-ममं मारित्ता खाह, ताहे वचह णयर, ते नेच्छंति, जेठो भणइ-ममं खायह, एवं जाव डहरओ, ताहे पिया से भणइ-मा अण्णमण्णं मारेमो, एयं । चिलायएण ववरोवियं सुसुमं खामो, एवं आहारिता पुत्तिमंसं । एवं साहूणवि आहारो पुत्तिमंसोवमो कारणिओ, तेण |आहारेण णयरं गया, पुणरवि भोगाणमाभागी जाया, एवं साहूवि णिवाणसुहस्स आभागी भवति । सोवि चिलायओ
सूत्राक
दीप
अनुक्रम
T
राजगृहे धनो नाम सार्थवाहः, तस्स दुहिता संमुमा दारिका, तत्र बजामः, धनं पुष्माकं मुंमुमा मम, अवस्वापिनी दवाऽतिगतः, नाम साधा। यस्वा धनः सह पुराधर्षितः, तेऽपि सद्गृहं प्रविश्य धनं पेटी च गृहीत्वा प्रधाविताः, धनेन नगरगुप्तिकाः शब्दिताः, मम दुहितर निवयत, द्रव्यं युष्मार्क, चौरा भन्नाः, लोको धनं गृहीत्वा निवृत्तः, इतरः सह पुत्रैक्लिासस्य पृष्ठतो लनशिलातोऽपि दारिकां गृहीत्वा नश्यति, यदा चिलातो न शझोति सुंसुमा बोदुम्, इमेऽपि आसनीभूताः, तदा सुंसुमावाः शीर्ष गृहीत्वा प्रस्थितः, इतरे धाटिका निवृत्ताः, क्षुधा च परिताप्यन्ते तदा धनः पुत्रान् भणति-मां मारयित्वा खादत, तदा बजत नगरं, ते नेष्यन्ति, ज्येष्ठो भणति-मां खादत, एवं बावलघुः, तदा पिता तेषां भणति-मा भन्योऽन्य मारयाव (मीमराम), एना चिलातेन | म्यपरोपितां सुंसुमा खादामः, एचमाहार्य पुत्रीमांसम् । एवं साधूनामप्याहारः पुत्रीमांसोपमः कारणिकः, तेनाहारेण नगरं गताः, पुनरपि भोगानामाभागिनो जाताः, एवं साधयोऽपि मिर्चाणसुखामामाभागिनो भवन्ति । सोऽपि चिकातः
andiarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 744 ~