SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Educat “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) निर्युक्ति: [ ८६८ ], भाष्यं [ १५१... ] अध्ययन [ - ], मूलं [- /गाथा - ], चैत्र तीसे पुतो दिण्णो, सेट्ठिणीए धूया मइया जाया, सा मेईए गहिया, पच्छा सा सेट्टिणी तं दारगं मेईए पाएड पाडेति, तुब्भपभावेण जीवउत्ति, तेण से नामं कयं मेयज्जोत्ति, संवडिओ, कलाओ गाहिओ, संबोहिओ देवेण, ण संबुज्झइ, ताहे अहं इब्भकण्णगाणं एगदिवसेण पाणी गेण्हाविओ, सिबियाए नगरिं हिंडई, देवोवि मेयं अणुपविट्ठो रोइउमारद्धो, जइ ममवि धूया जीवंतिया तीसेवि अज्ज विवाहो कओ होंतो, भत्तं च मेताण कयं होतं, ताहे ताए मेईए जहावत्तं सिद्धं, तओ रुट्ठो देवाणुभावेण य ताओ सिबियाओ पाडिओ तुमं असरिसीओ परिणेसित्ति खड्डाए छूढो, ताहे | देवो भाइ-किह ?, सो भणइ - अवण्णो, भाइ - एत्तो मोएहि किंचिकालं, अच्छामि वारस वरिसाणि, तो भणइ-किं करेमि ?, भणइरण्णो धूयं दवावेहि, तो सवाओ अकिरियाओ ओहाडियाओ भविस्संति, ताहे से छगलओ दिण्णो, सो रयणाणि वोसिरइ, तेण रयणाण थालं भरियं, तेण पिया भणिओ रण्णो धूयं वरेहि, रयणाण थालं भरेता गओ, किं १ तस्यै पुत्रो दत्तः, श्रेष्ठिन्या दुहिता सृता जाता सा मातङ्गया गृहीता, पवारसा श्रेष्ठिनी दारकं तं मातङ्गयाः पादयोः पातयति, तव प्रभावेण जीवस्थिति, तेन तस्य नाम कृतं मेतार्थ ( मातङ्गयात्मज) इति, संवृद्धः, कला ग्राहितः, संबोधितो देवेन, न संयुध्यते, तदाऽष्टानामिन्य कम्पानामेकदिवसेन पाणीग्रहितः शिविकया नगर्यां हिण्डते, देवोऽपि मातङ्गमनुप्रविष्टो रोदितुमारब्धः, यदि ममापि दुहिताऽजीविष्यत् तखा अपि विवाहः अद्य कृतोऽभविष्यत्, भकं च मेतानां कृतमभविष्यत्तदा तथा मेल्या यथावृत्तं शिष्टं, ततो रुष्टो देवानुभावेन च तस्याः शिविकारतः पातितः खमसदृशः परिणयसि इति गतयां शिक्षः, तदा देवो भणति कथं ?, स भणति अवर्णः, भणति इतो मोचय कञ्चित्कालं तिष्ठामि द्वादश वर्षाणि ततो भगति किं करोमि ?, भणति राज्ञो दुहितरं दापय, तत् सर्वा अक्रिया अपस्फेटिता भविष्यन्ति तदा तस्मै डगलको दन्तः, स रत्नानि व्युत्सृजति, तेन रखानां स्थालो भृतः तेन पिता भणितः राज्ञो दुहितरं वृशुव रवैः स्वालं भूत्वा गतः, किं For Parts Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~738~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy