________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ],
निर्युक्ति: [ ८६८ ], भाष्यं [ १५१...]
आवश्यक
'ते' ण याणंति बाएडं, भणति जुज्झामो, दोवि एकसरा ते आगया, मम्मेहिं आया, जहा जंताणि तहा खलखलाविआ + हारिभद्रीतओ णिसिहं हणिऊण बाराणि उग्धाडित्ता गओ, उज्जाणे अच्छति, राइणो कहियं, तेण मग्गाविओ, साहू भांति - पाहूयवृत्तिः ॥३६७॥ णओ आगओ, ण याणामो, गवेसंतेहिं उज्जाणे दिडो, राया गओ खामिओ य, णेच्छइ मोतुं, जइ पञ्चयंति तो मुयामि, ४ विभागः १ ताहे पुच्छिया, पडिसुर्य, एगत्थ गहाय चालिया जहा सहाणे ठिया संधिणो, लोयं काऊन पद्याविया, रायपुत्तो सम्म करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइ अम्हे एएण कवडेण पञ्चाविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति-जो पढमं चयइ तेण सो संबोहेयवो, पुरोहियसुओ चइऊण तीए दुगुंछाए रायगिहे मेईए पोट्टे आंगओ, तीसे सिट्टिणी वयंसिया, सा किह जाया!, सा मंसं विक्किणइ, ताए भण्णइ मा अण्णत्थ हिंडाहि, अहं सर्व किणामि, दिवसे २ आणेइ, एवं तासिं पीई घणा जाया, तेसिं चेव घरस्स समोसीइयाणि ठियाणि, सा य सेडिणी निंदू, ताहे मेईए रहस्सियं
Ja Educat
१ तौ न जानीतो वादयितुं भणतः - युध्याबहे, द्वावपि तौ सहवागतौ, मर्माहती, यथा यन्त्राणि तथा अस्थिरसन्धिकौ कृती, ततो निसृष्टं इत्वा द्वाराणि उद्घा गतः, उद्याने तिष्ठति, राशे कथितं तेन मार्गितः साधवो भगन्ति प्राचूर्णक आगतः, न जानीमः, गवेषयद्भिस्थाने दृष्टः, राजा गतः क्षामितथ, नेच्छति मोकुं यदि प्रव्रजतस्तदा मुखामि तदा पृष्टौ प्रतिश्रुतम् एकत्र गृहीत्वा चालिती यथा स्वस्थाने संधयः स्थिताः, लोचं कृत्वा प्रभाजिती, राजपुत्रः सम्यकू करोति-मम पैतृक ( पितृव्यः ) इति, पुरोहितसुतो जुगुप्सते- भावामेतेन कपटेन प्रब्राजितौ द्वावपि मृत्वा देवलोकं गतौ सङ्केतं कुरुतः यः प्रथमं ध्यवते तेन स संबोध्यः पुरोहितसुतया तया जुगुप्सया राजगृहे मातङ्गचा उदरे आगतः, तस्याः श्रेष्ठिनी वयस्था, सा कथं जाता ?, सा मांसं विक्रीणाति तथा भण्यतेमान्यत्र हिण्डिष्टाः अहं सर्वे कीणिष्यामि दिवसे २ आनयति एवं तयोः प्रीतिर्धना जाता, तेषामेव गृहस्य समवसृतानि स्थितानि सा च श्रेष्ठिनीनिन्दुः तदा मातङ्गया राहसिकमेव संगरं प्र० + आयातो प्र० प्रातिवेश्मिकानि तापत्यप्रसूः
For Pune P
॥३६७॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~737~
bra og