SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६७], भाष्यं [१५१...] (४०) 25% % प्रत सूत्राक भण्यते, किमित्यम्भूत एव !, नेत्याह-'भावेन च' आत्मपरिणामलक्षणेन यदि न भवति पापमनाः-अवस्थितमना अपीत्यर्थः अथवा भावेन च यदि न भवति पापमनाः, निदानप्रवृत्तपापमनोरहित इति भावना, तथा स्वजने च मात्रा४/दिके जने चान्यस्मिन् समः-तुल्यः, समश्च मानापमानयोरिति गाथार्थः ॥ ८६७ ॥ लास्थि य सि कोइ वेसो पिओव सव्वेसु चेव जीवेसु । एएण होह समणो एसो अपणोवि पजाओ ।। ८६८ ॥ M व्याख्या-नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, एतेन भवति समणः, सम् अणति-गच्छ तीति समणः, एपोऽन्योऽपि पर्याय इति गाथार्थः ॥ द्वारम् ॥ इदानीं समयिक, तत्र कथानकम्साएते णगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ-सुदंसणा पियदसणा य, तत्थ सुदंसणाए दुवे पुत्ता-सागरचंदो मुणिचंदो य पियर्दसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुणिचंदस्स उज्जेणी दिण्णा कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिम ठिओ वासघरे जाव दीवगो जलइत्ति, तस्स सेज्जावाली चिंतेइ-15 दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेलं छूढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे| साकेते नगरे चन्द्रावतसको राणा, तय है पन्यो- सुदर्शना प्रियदर्शना च, तत्र सुदर्शनाया द्वौ पुत्री-पागरचन्द्रो मुनिचन्दन, प्रियदर्शनाया अपि द्वौ पुत्री-गुणचन्द्रो बालचन्द्रश्च, सागरचन्द्रो युवराजः, मुनिचन्द्रायोजयिनी कुमारभुक्त्वां दत्ता । इतन चन्द्रावतंसको राजा माघमासे प्रतिमया स्थितो वासगृहे यावदीपो बडतीति, तख शय्यापालिका चिन्तयति-दुःखं स्वामी अन्धतमसे स्वास्थति, तथा द्वितीये यामे विध्यायति दीपे तैलं क्षिप्तं, स तावत्यस्वहितो यावदर्धरात्रं, तदा अनवखित प्र. 252C दीप अनुक्रम C% JAMERatinintamational nhatarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 734 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy