SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) | यवत्तिः प्रत आवश्यक- राणा भेंडमओ हत्थी कारितो, सबाओ अंतेपुरियाओ भणियाओ-एयस्स अच्चणियं करेत्ता ओलंडेह, सबाहिं हारिभद्री ओलंडितो, सा णेच्छति, भणति-अहं बीहेमि, ताहे राइणा उप्पलणालेण आहता, जाव उमुच्छिता पडिया ॥३५॥ ४ विभाग: १ ततो से उवगत-जधेसा कारित्ति, भणिता-'मत्तं गयमारुहंतीए भेंडमयस्स गयस्स भयतिए । इह मुच्छित उप्पलाहता तत्थ न मुच्छित संकलाहता ॥१॥ पुट्ठी से जोइया, जाव संकलपहारा दिठ्ठा, ताहे राइणा हस्थिमेंठो सा य दुयगाणि₹ वि तम्मि हथिम्मि विलग्गाविऊण छण्णकडए विलइताणि, भणितो मिठो-एत्थ अप्पततीओ गिरिप्पवातं देहि, हथिस्सल दोहिवि पासेहिं वेलुग्गाहा ठविता, जाव हथिणा एगो पादो आगासे कतो, लोगो भणति-किं तिरिओ जाणति !, एताणि मारेतवाणि, तहायि राया रोसं ण मुयति, ततो दो पादा आगासे ततियवारए तिन्नि पादा आगासे एकेण पादेण ठितो, लोगेण अकंदो कतो-किं एतं हत्थिरयणं विणासेहि ?, रण्णो चित्तं ओआलितं, भणितो-तरसि णियत्तेजी, सुत्रांक दीप अनुक्रम X ॥३५०॥ राज्ञा भिण्डमयो हस्ती कारितः, सर्वा अन्तःपुरिका भणिताः एतस्थानिकां कृत्वोलयत, सर्वाभिरुहितः, सा नेण्ठति, भणति-अहं विमेमि, तदा | राजोत्पलनालेनाहता, यावम्मर्षिता पतिता, ततस्तेनोपगतं-यथैषाऽपराधिनीति, भणिता-मत्तं गजमारोहन्ति !, भिण्डमयान् गजात विम्यन्ति ! । इह मूर्षितो.। त्पलाहता, सच न मूर्षियता शहलाहवा ॥१॥ पृष्ठिस्तस्या अवलोकिता, यावत् राजालापहारा दृष्टाः, तदा राज्ञा हस्तिमेण्टः साप द्वे अपि तस्मिन् हस्तिनि बिलगम्य छिन्नकटके विलगितानि, भणितो मेण्डा-भत्रात्मतृतीयो गिरिप्रपातं देहि, हस्तिनो योरपि पार्थयो कुन्तपादाः स्थापिताः, यावद्धमिलना एकः पाद । आकामो कृता, लोको भणति-किं तिथं जानाति !, एसी मारयितथ्यौ, तथाऽपि राजा रोपं न मुशति, सतोही पादावाकाशे तृतीयवारे नयः पादा भाकाशे एकेन पादेन स्थितः, कोकेनाकन्दः कृतः-किमेतत् हस्तिरनं विनाशयत !, राज्ञश्चित्तं द्रावित, भणितः यानोपि निवर्तयितुं , Panminaryorg मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 703~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy