SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...] (४०) प्रत ताहे तत्थ गंतण जक्खं भणति-जो मम पितिदिण्णओ तं च पिसायं मोत्तूण जइ अण्णं जाणामि तो मे तमं जाणासित्ति. जक्खो विलक्खो चिंतेति-पेच्छह केरिसाणि मंतेति !, अहंपि वंचितो णाए, णस्थि सतित्तणं धुत्तीए, जाव चिंतेति ताव णिप्फिडिता, ताहे सो थेरो सबेण लोगेण हीलितो, तस्स ताए अद्धितीए निद्दा नहा, ताहे रण्णो तं कण्णे गतं, रायाणएण अंतेउरवालओ कतो, आभिसिकं च हत्धिरयणं रण्णो वासघरस्स हेट्ठा बद्धं अच्छति, देवी य हथिर्मठे आस-1 XIत्तिया, णवरं रति हस्थिणा हत्थो पसारितो,सा पासायाओ ओयारिया, पुणरवि पभाए पडिविलाता, एवं बच्चति कालो, अण्णता चिरं जातंति हत्थिमेंठेण हत्थिसंकलाए हता, सा भणति-सो पुरिसो तारिसो ण सुवति, मा रूसह, ते थेरो पच्छति, सो चिंतेति-जति एताओवि ऍरिसिओ, किंनु ताओ भदियाउत्ति सुत्तो, पभाते सधो लोगो उहितो. सो न उहितो, राया भणति-सुवउ, सत्तमे दिवसे उहितो, राइणा पुच्छितेण कहितं-जहेगा देवी ण याणामि कतरत्ति, ताहे सूत्राक दीप अनुक्रम तदा तत्र गत्वा यक्ष भणति-यो मम पितृद स प पिशाचं मुक्त्वा यद्यन्यं जामामि तदा मोजानासि इति, पक्षो विलक्षश्चिन्तयति-प्रेक्षध्वं कीरशानि मन्त्रयति । अहमपि वञ्चितोऽनया, नास्ति सतीस्वं धूर्तायाः, यावचिन्तयति तावनिर्गता, तदा स स्थविरः सर्वेण लोकेन हीलितः, तस्य तया:एस्था निदा नष्टा, तदा राज्ञस्सत् करें गतं, राशाम्तःपुरपालकः कृतः, भाभिषेकं च हस्तिरनं राज्ञो वासगृहस्वाधस्ताद्वर्ष तिष्ठति, देवीच इस्तिमेण्ढे मासका, नवरं रात्रौ हस्तिना हसः प्रसारिता, सा प्रासादात् अयतारिता, पुनरपि प्रभाते प्रतिविलगिता, एवं व्रजति कालः, अन्यदा चिरं जातमिति हस्तिमेण्टेन हस्तिअडलया हता, सा भणति-स पुरुषस्तादृशो न स्वपिति, मा रुषः, तत् स्थविरः पश्यति, स चिन्तयति-यचेता अपि ईरश्यः किंतु ता भद्रिका इति सुप्तः, प्रभाते सर्वो लोक स्थितः, स मोस्थितः, राजा भणति-स्वपित, सप्तमे दिवसे उत्थितः, राज्ञा पृष्टेन कथितं-अर्थका देवी न जानामि कतरेति, तदार * एरिसं करेंति. Sirajandiarary om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~702 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy