SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८३२ ], भाष्यं [ १५०...] आवश्यक राय, तस्स सभा अठ्ठखंभसतसंनिविद्वा जत्थ अत्थायणयं देति, एकेको य खंभो असयंसिओ, तस्स रण्णो पुत्तो रज्जकंखी चिंतेति-थेरो राया, मारिकण रज्जं गिण्हामि, तं च अमचेण णायं, तेण रण्णो सिद्धं ततो राया तं पुत्तं भणति-॥३४२ ॥ अम्ह जो ण सहइ अणुकर्म सो जूतं खेलति, जति जिणति रज्जं से दिज्जति, कह पुण जिणियवं १, तुझ एगो आओ, अवसेसा अम्हं आया, जति तुमं एगेण आएण अट्ठसतरस खंभाणं एकेक अंसियं असते बारा जिणासि तो तुज्झ रज्जं, अवि य देवताविभासा । 'रतणे' त्ति, जहा एगो वाणियओ बुट्टो, रयणाणि से अस्थि, तत्थ य महे महे अण्णे वाणियया कोडिपडागाओ उन्भेति, सो ण उब्भवेति, तस्स पुत्तेहिं थेरे पस्थे ताणि रयणाणि देसी वाणिययाण हत्थे विक्कीताणि, वरं अम्हेऽवि कोडिपडागाओ उन्भवेन्ता, ते य वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेति, लहुं रयणाणि आणेह, ताहे ते सबतो हिंडितुमारद्धा, किं ते सवरयणाणि पिंडिज्ज ?, अविय Jus Educat १ राजा, तस्य सभाटोतरस्तम्भशतसन्निविष्टा यत्रास्थानिकां ददाति, एकेक स्तम्भोऽष्टशतांत्रिकः, तस्य राज्ञः पुत्रो राज्यकाही चिन्तयति-वृद्धो राजा, मारविश्वा राज्यं गृह्णामि तचामात्येव ज्ञातं तेन राज्ञे शिष्टं ततो राजा तं पुत्रं भगति असमाकं यो न सहतेऽनुक्रमं स धूर्त क्रीडति यदि जयति राज्यं तस्मै दीयते कथं पुनर्जेसम्यम् ? सबैक आयः अवशेषा अस्माकमायाः, यदि त्वमेकेनायेनाष्टशतस्त्र स्तम्भानामेकैकममिष्टशतवारान् जयसि तदा तव राज्यम्, अपिच देवताविभाषा । 'नानी'ति यथैको वणिकू वृद्धः खानि तख सन्ति तत्र च महे महेऽन्ये वणिजः कोटीपताका उच्छ्रयन्ति, स नोपपति, तस्य पुत्रैः स्थविरे प्रोषिते सानि रखानि देशीयवणिजां हस्ते विशीतानि, वरं वयमपि कोटीपताका उच्छ्रयन्तः ते च वणिजः समन्ततः प्रतिगताः पारसकुलादीनि (स्थानानि), स्थविर आगतः श्रुतं वथा विक्रीतानि, तान् निर्भयति, लघु रखानि आनयत, तदा ते सर्वतो हिण्डितुमारब्धाः, किं ते सर्वरखानि पिण्डयेयुः १, अपि च For Purina Pts Only हारिभद्रीवृतिः विभागः १ ~ 687~ ||३४२॥ baby org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy