SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...] (४०) प्रत बत्तीसाए रायवरसहस्सेसु तेसिं च जे भोइया, तत्थ य णगरे अणेगाओ कुलकोडीओ, णगरस्स चेव सो कता अंत कहिति, ताधे गामेसु ताहे पुणो भरहवासस्स, अवि सो वच्चेज अंतं ण य माणुसत्तणातो भट्टो पुणो माणुसत्तणं लहइ ! पासग' त्ति, चाणक्कस्स सुवणं नस्थि, ताधे केण उवाएण विढविज सुवण्णं ?, ताधे जंतपासया कता, केइ भणंतिवरदिण्णगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीणारथालं भरियं, सो भणति-जति मर्म कोइ जिणति सो थालं गेहतु, अह अहं जिणामि तो एगं दीणारं जिणामि, तस्स इच्छाए जंतं पडति अतो ण तीरइ जिणितुं, जहा सोण जि-IPI प्पइ एवं माणुसलंभोऽवि, अवि णाम सो जिप्पेज ण य माणुसातो भट्ठो पुण माणुसत्तणं २। 'धण्णे ति जत्तियाणि भरहे धण्णाणि ताणि सवाणि पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सवाणि आडुआलित्ताणि, तत्थेगा जुण्णमधेरी सुप्प गहाय ते विणिज पुणोऽविय पत्थं पूरेज, अवि सा देवप्पसादेण पूरेज ण य माणुसत्तणं ३ । 'जए' जधा एगो! सूत्राक दीप द्वात्रिंशति वरराज्यसहस्रेषु तेषां च ये भोजिकाः (ग्रामाधिपतयः ), तन्त्र च नगरेऽनेकाः कुलकोब्धः, नगरस्यैव स कदाउन्स करिष्यति ?, तदा ग्रामेषु । तदा पुनर्भरतवर्षस्य,अपि स मजेदन्तं न च मानुष्यामृष्टः पुनमानुष्यं लभते । । 'पाशक' इति,चाणक्यस्य सुवर्ण नास्ति तदा केनोपायेन उपार्जयामि सुवर्ण , तवा यन्त्रपाशकाः कृताः, केविनणन्ति-वरदत्ताः, तत एको दक्षः पुरुषः शिक्षितः, दीनारस्थालं भृतं, स भगति-यदि मां कोऽपि जयति स स्थालं गृह्यातु, अथाई जयामि तदैकं दीनार जयामि, तस्वेच्छया यन्त्र पतति अतो न शक्यते जेतुं, यथा स न जीयते एवं मानुण्यलाभोऽपि, अपि नाम स जीयेत न च मानुष्याइष्टः पुनमानुष्यम् ३ । धान्यानी'ति, यावन्ति भरते धान्यानि तानि सर्वाणि पिण्डितानि, तन्त्र प्रस्थः सर्वपाणां क्षिप्तः, तानि सर्वाणि मिनितानि (विलोडितानि) तत्रैका जीर्ण स्थविरा सूपं गृहीत्वा तानि बच्चिनुयात् पुनरपि च पूरयेप्रस्थम् , अपि सा देवप्रसादेन पूरयेत् न च मानुष्यम् ३ । 'यूतं' यथा एको | ORROREXREx अनुक्रम JAMEaasana tandinary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~686~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy