SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८०६], भाष्यं [१५०...] (४०) M प्रत सूत्राक नानि लेश्याः परिणाम वेदनां समुद्घातं कर्म च क्रिया पूर्ववत् , तथा निर्वेष्टनोद्वर्त्तने अङ्गीकृत्यालोचनीयं-क्व किमिति । आश्रवकरणं तथाऽलङ्कार तथा शयनासनस्थानस्थानधिकृत्येति, तथा चङ्कमतश्च विषयीकृत्य किं सामायिक क इत्यालोच-11 नीयमिति समुदायार्थः । अवयवाथै तु प्रतिद्वारं स्वयमेव वक्ष्यति-तत्रोप्रलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराहसंमसुआणं लंभो उहुँ च अहे अ तिरिअलोए । विरई मणुस्सलोए विरयाविरई य तिरिएK ॥ ८०७॥ | व्याख्या-सम्यक्त्वश्रुतसामायिकयोः 'लाभः' प्राप्तिः 'उहुं च' इत्यूर्यलोके च 'अधे य'त्ति अधोलोके च तिर्यग्लोके । च, इयमत्र भावना-ऊर्ध्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते जीवास्तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतं भवतीति, एवमधोलोकेऽपि महाविदेहाधोलौकिकग्रामेषु नरकेषु च ये प्रतिपद्यन्ते, एवं तिर्यग्लोकेऽपीति, 'विरई मणुस्सलोगे' ति विरतिशब्देन सर्वविरतिसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोक एव भवति, नान्यत्र, मनुष्या एवास्य | प्रतिपत्तार इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो विदन्ति, 'विरयाविरई य तिरिएK' ति विरताविरतिश्च देशविर-| |तिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचित् ।। पुष्वपडिवनगा पुण तीसुवि लोएसु निअमओ तिण्हं । चरणस्स दोसु निअमा भयणिज्जा उड्डलोगमि॥८०८॥ व्याख्या-पूर्वप्रतिपन्नकास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रसामायिक स्वधोलोकतिर्यगूलोकयो दीप ASSAKAAMSKREM अनुक्रम ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~664~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy