SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥३३०॥ Jus Educator “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८०१ ], भाष्यं [ १५०...] व्याख्या - सामायिक एव कृते सति श्रमण इव श्रावको भवति यस्मात् प्रायोऽशुभयोगरहितत्वात् कर्मवेदक इत्यर्थः, अनेन कारणेन 'बहुशः' अनेकधा सामायिकं कुर्यादिति गाथार्थः ॥ किञ्च - जीवो पमायबहुलो बहुसोऽवि अ बहुविसु अस्थेसुं । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ ८०२ ॥ व्याख्या - जीवः प्रमादबहुल: 'बहुशः' अनेकधाऽपि च बहुविधेष्वर्थेषु शब्दादिषु प्रमादवांचैकान्तेनाशुभबन्धक एव, अतोऽनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात् - मध्यस्थो भूयादिति गाथार्थः ॥ द्वारं ॥ साम्प्रतं सङ्क्षेपेण सामायिकवतो मध्यस्थस्य लक्षणमभिधित्सुराह— जो णवि वह रागे णवि दोसे दोण्ह मज्झयारंमि । सो होइ उ मज्झत्थो सेसा सम्वे अमज्झत्था || ८०३ ॥ व्याख्या - यो नापि वर्तते रागे नापि द्वेषे, किं तर्हि ? - 'दोह मज्झयारंमि' द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, | शेषाः सर्वेऽमध्यस्था इति गाथार्थः ॥ द्वारं ॥ साम्प्रतं व किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाह - खेत्तदिसाका लगइ भवियसण्णिऊसासदिङिमाहारे । पचत्तमुत्तजन्म द्वितिवेयसण्णाकसायाऊ || ८०४ ॥ णाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लेसा परिणामे वेयणा समुग्धाय कम्मे य ।। ८०५ ॥ णिव्वेढणमुच्वट्टे आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चंक्रम्मंतेय किं कहियं ॥ ८०६ ॥ दारगाहाओ व्याख्या - आसां समुदायार्थः क्षेत्रादिकालगतिभव्य संज्ञिउच्छ्रासदृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीयं किं क सामायिकमिति योगः, तथा पर्याप्त सुप्तजन्मस्थितिवेदसंज्ञाकपायायूंषि चेति, तथा ज्ञानं योगोपयोगी शरीरसंस्थान संहननमा For Parent हारिभद्रीयवृत्तिः विभागः १ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि रचित वृत्तिः ~663~ ॥३३०॥ yog
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy