SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८६], भाष्यं [१४८...] (४०) आवश्यक ॥३२५॥ RECES-1- प्रत सुत्राक सत्तेया दिडीओ जाइजरामरणगम्भवसहीणं । मूलं संसारस्स उ भवंति निग्गंथरूवेणं ।। ७८६॥ त हारिभद्रीव्याख्या-सप्तैता दृष्टयः, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भवसतीना मिति, जाति- यवृत्तिः ग्रहणान्नारकादिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं 'मूलं' कारणं, भवन्तीति योगः, मा भूत् सकृद्धाविनीनां जाति-13 विभागः१ जरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह–'संसारस्स उ' संसरणं संसार:-तिर्यग्नरनारकामरभवानुभूतिरूपः प्रदी| गृह्यते, तस्यैव तुशब्दस्यावधारणार्थत्वात् , निम्रन्थरूपेणेति गाथार्थः ॥ आह-एते निवाः किं साधवः ? उत तीर्थान्तरीयाः? उत गृहस्था इति ?, उच्यते, न साधवः, यस्मात् साधूनामेकस्याप्यर्थाय कृतमशनादि शेषाणामकल्प्यं, नैवं निहवानामिति, आह च पवयणनीहयाण जंतेसिं कारियं जहिं जत्थ । भजं परिहरणाए मूले तह उत्तरगुणे य॥ ७८७॥ व्याख्या-पवयणनीहूयाण'ति नियंति देशीवचनमकिञ्चित्करार्थे, ततश्च प्रवचन-यथोक्त क्रियाकलापं प्रत्यकिञ्चित्कराणां 'यद्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तदू भाज्य' विकल्पनीयं परिहरणया, कदाचित् । परिहियते कदाचिन्नेति, यदि लोको न जानाति यथैते निहवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ च जानाति तदा न परिहियत इति, अथवा परिहरणा-परिभोगोऽभिधीयते, यत उक्तम्-"धारणा उवभोगो परिहरणा तस्स परिभोगो" ॥३२५॥ तत्र भाज्यं 'मूले' मुलगुणविषयमाधाकर्मादि तथा उत्तरगुणविषयं च क्रीतकृतादीत्यतो नैते साधवः, नापि गृहस्था गृही-1 १ धारणमुपभोगः परिहरणं तस्य परिभोगः, दीप CANCC अनुक्रम 155-5 CAMER ainatorary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~653~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy