SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१४४] (४०) 5 - *5-45-4 प्रत सूत्राक CANCESCARRC-ROS अण्णगच्छेल्लया थेरा बहुस्सुया ते पुच्छिया भणंति-एत्तिय चेव, ततो सो भणति-तुम्भे किं जाणह, तित्थगरेहिं एत्तियं siभणियं जहाऽहं भणामि, ते भणंति-तुमं न याणसि, मा तित्थगरे आसाएहि, जाहे न ठाइ ताहे संघसमयाओ कओ, ततो सब संघेण देवयाए काउस्सग्गो कओ जा भद्दिया सा आगया भणति-संदिसहत्ति, ताहे सा भणिया-बच्च तित्थगरं पुच्छ -किं जं गोहामाहिलो भणति तं सच्च किं जं दुबलियापूसमित्तप्पमुहो संघोत्ति, ताहे सा भणइ-मम अणुग्गहं देह काउसग्गं गमणापडिघायनिमित्तं, तओ ठिया काउस्सरगं, ताहे सा भगवंतं पुच्छिऊण आगया भणति-जहा संघो सम्मावादी, इयरो मिच्छावादी, निलओ एस सत्तमओ, ताहे सो भणति-एसा अपिहिया वराई, का एयाए सत्ती गंतूणं?, तोवि न सद्दहइ, ताहे संघेण बज्झो कओ, ततो सो अणालोइयपडिकतो कालगतो ॥ गतः सप्तमो निहवः, भणिताश्च देशविसं. वादिनी निवाः, साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते सजाता इति प्रतिपादयन्नाह-18 छब्वाससयाई नबुत्तराई तइया सिद्धिं गयस्स वीरस्सा तो बोडियाण दिही रहवीरपुरे समुप्पण्णा ॥१४॥(भा०) -964 दीप 540-45 अनुक्रम *5 अन्यगच्छीयाः स्थविरा बहुश्रुता पृष्टा भणन्सि-एतावदेव, ततः स भणति-यूयं किंजानीथ, तीर्थकररेतावद्भणितं बचाई भयामि, ते भणन्तितवं न जानासि, मा तीर्थकरान् आशातय, बदान तिष्ठति तदा सकसमवायः कृतः, ततः सर्वसन देवतायाः कायोत्सर्गः कृतो, या भदिका सामागता भणति संदिशति, तदा सा भगिता-बज तीर्थकर पृच्छ-किं यत् गोष्ठमाहिको भणति तत्सत्यं कि यहुबलिकापुष्पमित्रप्रमुखः सह इति?, तदा सा भणति-समानुग्रह दत्त कायोत्सर्ग गमनाप्रतिघातनिमित्तं, ततः स्थिताः कायोत्सग, सदा सा भगवन्तं पृष्ट्वा भागता भणति-यथा सतः सम्यग्वादी, इतरो मिथ्यावादी, निय एष सप्तमका, तदा स भगति-एषाऽस्पनिका बराकी कैतस्याः शतिर्गन्द, ततोऽपिन धाति, तदासनेन बामः कृतः, ततः सोऽनाकोचितप्रतिकान्तः कालगत: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~648~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy