SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३०] (४०) आवश्यक- ॥३१६॥ प्रत सूत्रांक योगान् सारितवानिति वाक्यशेषः, सुरलोकगते तस्मिन्नव्यक्तमतास्तद्विनेया विहरन्तो राजगृहे नगरे मौर्य बलभद्रो राजा, तेन सम्बोधिता इति वाक्यशेषः, एवमन्या अपि सङ्ग्रहगाथा स्वबुद्ध्या व्याख्येया इति । उक्तस्तृतीयो निहवा, " हारिभद्री | यवृत्तिः चतुर्थव्याचिख्यासयाऽऽह विभागा१ बीसा दो वाससया तइया सिद्धिं गयस्स चीरस्स । सामुच्छेदयदिही मिहिलपुरीए समुप्पण्णा ॥१३१॥ (भा०) व्याख्या-विंशत्युत्तरे द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽत्रान्तरे सामुच्छेदिकदृष्टिः मिथिलापुर्या समुत्प-18 नेति गाथार्थः ॥ यथोत्पन्ना तथा प्रदर्शयन्नाह-- मिहिलाए लच्छिघरे महगिरिकोडिपण आसमित्ते य । उणियाणुप्पवाए रायगिहे खंडरक्खा य ॥१३२॥ (भा०) व्याख्या-मिहिलाए नयरीए लच्छिहरे चेतिए महागिरीआयरियाण कोडिण्णो नाम सीसो ठितो, तस्स आसमित्तो सीसो, सो अणुप्पवादपुबे नेउणियं वत्थु पढति, तत्थ छिण्णछेदणयवत्तधयाए आलावगो जहा पडुत्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिइयादिसमएसु बत्तर्व, एत्थ तस्स वितिगिच्छा जाया-जहा सवे पडुप्पन्नसमयसंजाता वोच्छिजिस्संति-एवं चकतो कम्माणुवेयणं सुकयदुक्क्याणति । उप्पादाणतरतोसबस्स विणाससम्भावा ॥१॥ मिथिलायां गगर्या लक्ष्मीगृहे चैत्ये महागिर्याचार्याणां कोण्डिन्यो नाम शिष्यः स्थितः, तस्याश्चमित्रः शिष्यः, सोऽनुप्रवावपूर्षे नैपुणिक वस्तु पढति, तत्र | || ॥३१६॥ | छिमछेदनकयकव्यतायामालापको यथा-प्रत्युत्पञ्चसमयनैरविका म्युच्छेत्स्यन्ति, एवं बाबहमानिका इति, एवं द्वितीयादिसमयेष्यपि वक्तव्यम्, भन्न तस्य विधिचिकित्सा जाता-यथा सर्व प्रत्युत्पनसमयसंजाता म्युच्छेत्स्यन्ति-एवं च कुतः कर्माणुवेदनं सुकृतदुष्कृतागामिति । उत्पादानन्तरं सर्वस्य विनाशसनावात् ॥१॥ दीप अनुक्रम 4584% JABERatinintamational laindinrary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | चतुर्थ निह्नव अश्वमित्रस्य कथानकं ~635~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy