SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], (४०) भाष्यं [१२८] --- - प्रत सूत्राक रायगिहे गुणसिलए वसु चोदसपुचि तीसगुत्ताओ। आमलकप्पा णयरी मित्तसिरी कूरपिंडाई ॥१२८॥(भाकाका | व्याख्या-अस्याः प्रपञ्चार्थ उक्त एव, अक्षरगमनिका तु उसपुरंति वा रायगिहंति वा एगठा, तत्थ रायगिहे गुणसिलए उज्जाणे वसु चोद्दसपुबी आयरिओ समोसढो, तस्स सीसाओ तीसगुत्ताओ एसा दिट्ठी समुप्पण्णा, सो मिच्छत्ताभिभूओ आमलकप्पा नाम नयरी तं गओ, मित्तसिरी सावओ, तेण कूरपुवगादि [देशीयवचनत्वात् करसिक्थादिनेत्यर्थः दिहिं पडिबोहिउत्ति ॥ गतो द्वितीयो निह्नवः, साम्प्रतं तृतीयं प्रतिपादयन्नाह चोद्दा दोवाससया तइया सिद्धिं गयस्स वीरस्स । अश्वत्तयाण दिट्ठी सेयवियाए समुपपन्ना ।। १२९ ।। (भा.) __व्याख्या-चतुर्दशाधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽव्यक्तकदृष्टिः श्वेतन्यां नगर्या समुत्पन्नेति गाथार्थः ॥ कथमुत्पन्ना सेयवियाए नयरीए पोलासे उज्जाणे अज्जासाढा नामायरिया समोसढा, तेसिं सीसा बहवे आगाढजोग पडियन्ना, स एवायरिओ तेसिं वायणायरिओ, अन्नो तत्थ नत्थि, ते य रति हिययसूलेण मया सोहम्मे IN नलिणिगुम्मे विमाणे देवा उववन्ना, ओहिं पउंजंति, जाव पेच्छति तं सरीरगं, ते य साहू आगाढजोवाही, तेवि न ऋषभपुरमिति वा राजगृहमिति वा एकायौं, तब राजगृहे गुणशील अद्याने वसुश्चतुर्दशपूर्वी भाचार्यः समवस्तः, तस्य शिष्यात्रिष्यगुप्तात् एषा दृष्टि: समुत्पना, स मिध्यात्वाभिभूत मामलकल्पा नाम नगरी तां गतः, मिनी बावकः, तेन कूरसिक्थादिदृष्टान्तः प्रतियोधित इति । २ श्वेतविकायो नगयों पोलासमुद्यानमार्याषाढा नाम आचार्या समवस्ताः, तेषां शिष्या यहव भागादयोग प्रतिपदाः, स एवाचार्थस्तेषां वाचनाचार्यः, अन्यस्तन्त्र नास्ति, ते च रात्री हृदयशूलेन मृताः सौधर्म नलिनीगुश्मे विमाने देवा उत्पन्नाः, अवधि प्रयुञ्जन्ति, याचस्प्रेक्षन्ते तच्छीरकं, ते च साधव मागादयोगवाहिनस्वेऽपि न दीप अनुक्रम AMERA N amibrary on मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: अव्यक्तमत रूप तृतीय निह्नव संबंधे आषाढाचार्यस्य कथानक ~632 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy