SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ७७७ ], भाष्यं [ १२४...] तेणं चैव अप्पसत्तत्तणेण निदाणं काहिंति तो वच्चामि ततो चिन्धं काउं वच्च, ततो सको तस्स उवस्सयस्त अण्णहुत्तं काउं दारं गतो, ततो आगता संजया पेच्छति, कतो एयस्स दारं ?, आयरिएहिं वाहिरिता - इतो एह, सिद्धं च जहा सक्को आगतो, ते भति-अहो अम्देहिं न दिट्ठो, कीस न मुहुत्तं धरितो ?, तं चैव साहइ-जहा अप्पसत्ता मणुया निदाणं काहिन्ति तो पाडिहेरं काऊण गतो, एवं ते देविंदवंदिया भवति । ते कयाइ विहरंता दसपुरं गया, महुराए अकिरियावादी उहितो, नत्थि माया नत्थि पिया एवमादिनाहियवादी, तहियं च नत्थि वाई, ताहे संग संघाडओ अजरक्खियसगासं पेसिओ, जुगप्पहाणा ते, ते आगंतॄण तेसिं साहिति, ते य महल्ला, ताहे तेहिं माउलो गोद्वामहिलो पेसिओ, तस्स बादलद्धी अस्थि, तेण गंतूण सो वादी विणिग्गिहितो, पच्छा सावगेहिं गोडामाहिलो धरितो, तत्थेव वासारतं ठितो । इतोय आयरिया चिंतंति को गणहरो भवेज्जा ?, ताहे णेहिं दुब्बलियपूसमित्तो समक्खितो, जो पुण से सयणवग्गो तेसिं १ तेनैवाल्पस्वत्वेन निदानं करिष्यन्ति ततो प्रजामि, तवहिं कृत्वा प्रज, ततः शक्रस्तस्य उपाश्रयस्यान्यतः कृत्वा द्वारं गतः, तत श्रागताः संयताः पश्यन्ति कुतो द्वारमेतस्य ?, आचार्यव्याहृताः इत आयात, शिष्टं च यथा शक्र आगतवान्, ते भगन्ति-अहो अस्माभिनं दृष्टः कथं न सुटतः, तदेव कपयति यथाऽल्पसच्या मनुजा निदानं करिष्यन्ति तत् प्रातीहार्थं कृत्वा गतः, एवं ते देवेन्द्रवन्दिता भवन्ति । ते कदाचित् विहरन्तो दशपुरं गताः, मथुरायामक्रियावादी शथितः नास्ति माता नास्ति पिता एवमादिनास्तिकवादी, तत्र च नास्ति वादी, तदा संपेन संघाटक आर्यरक्षितसकाशं प्रेषितो युगप्रधानास्ते, तौ आगत्य तेभ्यः कथयतः, ते च वृद्धाः सदा तैमतुलो गोष्ठमाहिल: प्रेषितः, तस्य वादलब्धिरखि, तेन गत्वा स बादी विनिगृहीतः पश्चात् श्रावकैः गोठमा दिलो रतः, तत्रैव वर्षा स्थितः । इतश्चाचार्याश्चिन्तयन्ति को गणधरो भवेत् ?, तदा तैर्दुहिकापुष्पमित्रः समाख्यातः (निर्धारितः ), यः पुनस्तेषां स्वजनयस्तस्य Education International For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः आर्यरक्षितस्यकथा मध्ये गोष्ठा माहिल, फल्गुरक्षित एवं दुर्बलिका पुष्पमित्रस्य कथानकं ~622~ by Dig
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy