SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३०], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत हारिभद्रीयवृत्तिः विभागः १ सूत्राक आवश्यक- रार्थः, स चावधारणे, एष एष, नान्यः, निक्षेपणं निक्षेपः, अवधेर्भवति 'सप्तविधः' सप्तप्रकार इति गाथार्थः ॥ २९॥ पाया ॥ २९ ॥ इदानीं "क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थाभिधित्सयाऽऽह॥ २९॥ जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहपणा, ओहीखित्तं जहणणं तु ॥३०॥ | व्याख्या-तत्र क्षेत्रपरिमाणं जघन्यमध्यमोत्कृष्टभेदभिन्नं भवति, यतश्च प्रायो जघन्यमादौ अतस्तदेव तावत्प्रतिपाकायते-'यावती' यरपरिमाणा, जीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पन कश्चासी जीवच पनकजीवः वनस्पति विशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, 'जघन्या' सर्वस्तोका, अवधेः क्षेत्र अवधिक्षेत्रं, 'जघन्य' सस्तोक, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगःअवधेः क्षेत्रं जघन्यमेतावदेवेति गाथाक्षरार्थः । अत्र च संप्रदायसमधिगम्योऽयमर्थःयोजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्यः॥१॥ संहत्य चापसमये, सा.यामं करोति च प्रतरम् । संख्यातीताख्याङ्गलविभागवाहुल्यमानं तु ॥२॥ खकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामात् । तमपि द्वितीयसमये, संहत्य करोत्यसौ सूचिम् ॥३॥ संख्यातीताख्यागुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्व घ्या, तृतीयसमये तु संहत्य ॥४॥ आयामस्तु प्रमाणं स्वादियुक्त/हल्यरूपप्रमाणसंकोचकृतिस्थाचागुनासंख्यभागवाहल्योकिर्न विरोधावहा. २ तिर्थक. ३ अधिः । वैध्यरूपा विस्तृतिः पृथुत्वं. *भिधित्सुराह २-1 + यावत्परिक बाइल्प. दीर्घा ४-५-६ दीप अनुक्रम T ॥ २९॥ ~61~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy