________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
(४०)
प्रत
दिण्णाओ, सो पञ्चतिओ । अण्णया ताए चिंतिय-मम कणगसरिसो वण्णो भवउत्ति, ततो जायरूववण्णा णवकणगसरिस-| रूवा जाया, पुणोऽवि चिंतेइ-भोगे भुंजामि, एस राया ताव मम पिया, अण्णे य गोहा, ताहे पजोयं रोएइ, तं मण-all सिकाउंगलियं खाइ, तस्सवि देवयाए कहियं, एरिसी स्ववतित्ति, तेण सुवष्णगुलियाए दूओ पेसिओ, सा भणति
पेच्छामि ताव तुम, सोऽणलगिरिणा रति आगओ, दिट्ठो ताए, अभिरुचिओ य, सा भणति-जइ पडिम नेसि तो जामि, 18ताहे पडिमा नस्थिति रतिं यसिऊण पडिगओ, अन्नं जिणपडिमरूवं काउमागओ, तत्थ द्वाणे ठवेत्ता जियसामि सवण्ण-II
गुलियं च गहाय उज्जेणिं पडिगओ, तत्थ नलगिरिणा मुत्तपुरिसाणि मुक्काणि, तेण गंधेण हत्थी उम्मत्ता. तेच दिस गंधोद
एइ, जाव पलोइयं, णलगिरिस्स पदं दिई, किंनिमित्तमागओत्ति, जाव चेडी न दीसइ, राया भणति-चेडी णीया, Xणाम पडिमं पलोएह, नवरं अच्छइत्ति निवेइयं, ततो राया अचणवेलाए आगओ, पेच्छइ पडिमाए पुष्पाणि मिलाणाणि,12
सूत्राक
दीप
अनुक्रम
दचाः, स मनजितः । अम्बदा तथा चिन्तितं-मम कमकसदृशो वर्णो भवविति, ततो जातरूपवर्णा नवकमकसदशरूपा जाता, पुनरपि चिन्तयति| भोगान् भुजे, एष राजा तावन्मम पिता, मन्ये चारक्षा: (गोधाः), तदा प्रयोत रोषयति, तं मनसिकृत्य गुटिका खादति, तस्यापि देवतया कथितम्| इंदशी रूपवतीति, तेन सुवर्णगुटिकायै दूतः प्रेषितः, सा भणति पश्यामि तावावां, सोऽनलगिरिणा रात्रावागतः, दृष्टस्तया, अभिरुचिता, सा भणति यदि प्रतिमा नयसि नहिं यामि, तदा प्रतिमा नास्तीति रानाचुपित्वा प्रतिगतः, अभ्यत् जिनप्रतिमारूपं कृत्वाऽऽगतः, तन्त्र स्थाने स्थापयित्वा जी वस्स्वामिनं सुवर्णगुलिकां च गृहीत्वा उज्जयिनी प्रतिगतः, तन्नानलगिरिणा मूत्रपुरीषाणि मुक्तानि, तेन गन्धेन हस्तिन उन्मत्ताः, तां च दिशं गन्धो याति, यावत्प्रलोकितम् | | अनलगिरेः पदं रटं, किंनिमित्तमागत इति, यावच्चेटी न दृश्यते, राजा भगति-बेटी नीता, नाम प्रतिमा प्रकोकपथ, नवरं तिष्ठतीति निवेदितं, ततो राजार्चन| वेळायामागतः, पश्यति प्रतिमायाः पुष्पाणि म्लानानि,
AREaintinue
ACMiDramom
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~600~