SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६६], भाष्यं [१२३...] (४०) आवश्यकता प्रत व्याख्या-उज्जयिन्यां यो 'जुम्भकः' देवविशेषैः ‘आणक्खिऊणं' ति परीक्ष्य 'स्तुतमहितः स्तुतो वास्तवेन महितो ||हारिभद्रीविद्यादानेन अक्षीणमहानसिकं सिंहगिरिप्रशंसितं वन्द इति गाथाक्षरार्थः । अवयवार्थः कथानकादवसेयः, तच्चेदं- Gयवृत्तिः हा विभागार पुणरवि अन्नया जेहमासे सन्नाभूमिं गयं घयपुन्नेहिं निमंतेन्ति, तत्थवि दबादिओ उवओगो, नेच्छति, तत्थ से णहगा| मिणी विजा दिण्णा, एवं सो विहरइ । जाणि य ताणि पयाणुसारिलद्धीए गहियाणि एक्कारस अंगाणि ताणि से संजय| मझे थिरयराणि जायाणि, तत्थ जो अज्झाति पुवगयं तंपि णेण सर्च गहियं, एवं तेण बहु गहियं, ताहे वुञ्चति पढाहि, ततो सो एयंतगंपि कुडेतो अच्छइ, अन्नं सुणेतो । अण्णया आयरिया मज्झण्हे साहूसु भिक्खं निग्गएसु सन्नाभूमि निग्गया, वइरसामीवि पडिस्सयवालो, सो तेसिं साहूणं वेंटियाओ मंडलिए रएत्ता मज्झे अप्पणा ठाउं वायणं देति, ताहे परिवाडीए एक्कारसवि अंगाई वाएइ, पुछगयं च, जाव आयरिया आगया चिंतेति-लहुं साहू आगया, सुगंति सई सुत्रांक - दीप अनुक्रम पुनरपि अन्यदा ज्येष्टमासे संज्ञाभूमि गतं घृतपूर्णनिमन्त्रयन्ति, तत्रापि द्रव्यादिक उपयोगः, नेच्छति, नत्र तस्मै नभोगामिनी विया दत्ता, एवं सबिहरति । यानि च तानि पदानुसारिकाध्या गृहीताम्येकादशाहानि, तानि तव संयतमध्ये स्थिरतराणि जातानि, तत्र योऽध्येति पूर्वगतं तदप्यनेन सर्व। | गृहीतम्, एवं तेन बहु गृहीतं, तदोव्यते पठ, ततः स आगच्छदपि (अधीतमपि) कुड्यन् तिष्ठति, अन्यत् शृण्वन् । अन्यदा आचार्या मध्याहे साधुषु भिक्षाये | निर्गतेषु संज्ञाभूमि निर्गताः, पजस्खाम्यपि प्रतिश्यपालः, स तेषां साधूनां विपिटका मण्डल्या रचयित्वा मध्ये आरमना स्थित्वा वाचनां ददाति, तदा परिपाव्या एकादशाण्यानि वाचवति, पूर्वगतं च, यावदाचार्या आगताश्चिन्तयन्ति-लघु साधव भागताः, ऋण्यन्ति शब्द ॥२९॥ antaurano Jaindiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~585~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy