SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jus Education “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [७६५ ], भाष्यं [१२३...] Harsha जाहे धणं न पियइति पदाविओ, पबइयाण चैव पासे अच्छइ, तेण तासिं पासे इक्कारस अंगाणि सुयाणि पढं तीण, ताणि से उबगयाणि, पदाणुसारी सो भगवं, ताहे अद्ववरिसिओ संजइपडिस्सयाओ निकालिओ, आयरियसगासे अच्छर, आयरिया य उज्जेणीं गता, तत्थ वासं पडति अहोधारं, ते य से पुवसंगइया जंभगा तेर्णतण वोलेंता तं पेच्छति, ताहे ते परिक्खानिमित्तं उत्तिष्णा वाणिययरूवेणं, तत्थ बइले उलदेत्ता उवक्खडेंति, सिद्धे निमंतिंति, ताहे पढितो, जाब फुसियमत्थि, ताहे पडिनियत्तो, ताहे तंपि ठितं पुणो सहावेंति, ताहे वइरो गंतूण उवउत्तो दवतो ४, दबओ पुप्फफलादि खेत्तओ उज्जेणी कालओ पढमपाउसो भावतो धरणिच्छिवणणयणनिमेसादिरहिता पहहतुठ्ठा य, ताहे देवत्तिकाऊण नेच्छति, देवा तुट्ठा भणति-तुमं दडुमागता, पच्छा वेडवियं विनंति, उज्जेणीए जो जंभगेहि आणक्खिऊण धुयमहिओ । अक्खीणमहाणसियं सीहगिरिपसंसियं वंदे ॥ ७६६ ।। १ सोऽपि यदा स्तन्यं न पियतीति (तदा) प्रत्राजितः, प्रबजितानां चैव पार्श्वे तिष्ठति, तेन तासां पार्श्वे एकादशाङ्गानि श्रुत्तानि पठन्तीनां तानि तस्योपगतानि पदानुसारी स भगवान् तदाऽष्टवार्षिकः संवतीप्रतिश्रयात् निष्काशितः, भाचार्यंसकाशे तिष्ठति, भाचार्याश्रोजयिनीं गताः, तत्र वर्षां पतली अहतधारं, ते च तस्य पूर्वसंगतिका जृम्भकाः तेन मार्गेण व्यतिक्राम्यन्तस्तं परीक्षन्ते तदा ते परीक्षानिमित्तमवतीर्णाः वणिभूपेण, तत्र बलीवर्दान् अवलाच ( उत्तार्थ ) उपरकुर्वन्ति, सिद्धे निमप्रयन्ति तदा प्रस्थितः यावत् बिन्दुपालः (फुसारिका ) अस्ति, तदा प्रतिनिवृत्तः, तदा सोऽपि स्थितः पुनः शब्दयन्ति तदा यो गत्वोपयुक्तो द्रव्यतः 8 दन्यतः पुष्पफकादि क्षेत्रत उजयिनी कातः प्रथमप्रावृद भावतो धरणिस्पर्शनयन निमेषादिरहिताः प्रहष्टतुष्टान, तदा देव इति कृत्वा नेच्छति, देवास्तुष्टा भणन्ति स्वां द्रष्टुमागताः, पञ्चाद्वैयिविद्यां दति For Full मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 584~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy