SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७५२], भाष्यं [१२३...] (४०) आवश्यक- * ॥२८॥ विभागः१ प्रत सुत्रांक RSS% मेवार्थ चेतस्यारोप्याह-'भावे य' इत्यादि, भावे च-विचार्यमाणे तथा लक्षणमिदं 'समासतः' सक्षेपतो भणितं । सामा- हारिभद्रीयिकस्य वैशेषिकलक्षणाभिधित्सयाऽऽह-'अहवावि भावलक्षण चउविध सद्दहणमादी' अथवाऽपि भावस्प-सामायिकस्य ।यवृत्ति लक्षणमनुस्वारलोपोऽत्र द्रष्टव्यः, चतुर्विधं श्रद्धानादीति गाथार्थः ॥ यदुक्कं-'चतुर्विधं श्रद्धानादि' तत्प्रदर्शनायाहसद्दहण जाणणा खलु विरती मीसा य लक्षणं कहए। तेऽवि णिसार्मिति तहा चउलक्खणसंजुयं चेव।।७५शादार ] व्याख्या-इह सामायिक चतुर्विधं भवति, तद्यथा-सम्यक्त्वसामायिकं श्रुतसामायिक चारित्रसामायिकं चारित्राचारित्रसामायिकं च, अस्य यथायोग लक्षणं 'सद्दहणं' ति श्रद्धानं, लक्षणमिति योगः सम्यक्त्वसामायिकस्य, 'जाणण'त्ति ज्ञानं ज्ञा-संवित्तिरित्यर्थः, सा च श्रुतसामायिकस्य, खलुशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः, 'विरति'त्ति विरमणं विरतिः-अशेषसावद्ययोगनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणं, 'मीसा य' त्ति मिश्रा-विरताविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणं, कथयतीत्यनेन स्वमनीषिकाऽपोहेन शाखपारतन्यमाह, भगवान् जिन एवं कथयति, तस्य च कथयतः 'तेऽपि गणधरादयः 'निशामयन्ति' शृण्वन्ति 'तथा' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः ।। उक्त लक्षणद्वारम् , अधुना नयद्वार प्रतिपिपादयिषुराह १२८२॥ णेगमसंगहयवहारउजुसुए चेव होइ बोडब्वे । स य समभिरूढे एवंभूए य मूलणया ॥ ७५४ ॥ व्याख्या-नयन्तीति नयाः-वस्त्वयबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहतव इत्यर्थः, ते च नैगमा दीप अनुक्रम T JAMERIMIMIRE Handiorary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: समायिक्स्य सम्यक्त्व-आदि चतुर्भेदाः, अथ सप्त मूल-नयानाम वर्णनं क्रियते ~567~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy