SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७५१], भाष्यं [१२३...] (४०) आवश्यक- ॥२८॥ हारिभद्रीयवृत्तिः विभाग: १ प्रत सुत्राक * * * मनः॥१॥” इति, 'गइरागई' त्ति गत्यागतिलक्षणं द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलं गमनं गतिः प्रत्या- वृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं, तञ्चतुर्धा-पूर्वपदव्या- |हतमुत्तरपदव्याहतमुभयपदव्याहतमुभयपदाव्याहतमिति, तत्र पूर्वपदव्याहतोदाहरणम्-'जीवे णं भंते ! नेरइए? नेरहए जीवे !, गोयमा ! जीवे सिय नेरइए सिय अनेरईए, नेरइए पुण नियमा जीवे' उत्तरपदव्याहतोदाहरणम्-'जीवह भंते ! जीवे जीवे जीवइ !, गोयमा ! जीवइ ताव नियमा जीवे, जीवे पुण सिय जीवइ सिय नो जीवई' सिद्धानां जीवनाभावादिति हृदयम् , उभयपदव्याहतोदाहरणम्-'भवसिद्धिए ण भंते ! नेरइए, नेरइए भवसिद्धिए ?, गोयमा भवसिद्धिए सिय नेरइए सिय अनेरइए, नेरइएवि सिय भवसिद्धिए सिय अभवसिद्धिए' उभयपदाव्याहतोदाहरणम्-जीवे भंते ! जीवे जीवे जीवे ?, गोयमा ! जीवे नियमा जीवे जीवेऽवि नियमा जीवे' उपयोगो नियमाजीवः जीवोऽपि नियमादुपयोग इति भावना । लोकेऽपि गत्यागतिलक्षणं-रुवीय घडोत्ति चूतो दुमोत्ति नीलोप्पलं च लोगमि। जीवो सचेयणोत्ति य विगप्पनियमादयो भणिया ॥१॥' तथा 'नाणत्ति' ति नानाभावो नानाता-भिन्नता, सा च लक्षणं, सा पुनश्चतुर्दा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो नानाता द्विधा-तद्व्यनानाता अन्यद्रव्यनानाता च, तत्र तद्व्यनानाता परमा जीवो भवन्त ! नरयिको नैरपिको जीवः १, गौतम ! जीवः स्वारविकः स्यादनैरयिकः, नैरयिकः पुनर्नियमाजीवः । जीवति भदन्त ! जीवो जीवो जीवति !, गौतम! जीवति तावनियमाजीयः, जीवः पुनः स्याज्जीवति स्यानो जीवति । भवसिद्धिको भदन्त ! नैरविको नैरविको भवसिद्धिकः १, गौतम ! भवसिद्धिका स्थावरविकः स्वादनैरपिका, नैरपिकोऽपि स्थाजन्यसिबिका स्वादभन्यसिद्धिकः । जीवो भवन्त | जीवो जीवो जीयो, गीतम! जीवो नियमाजीचः । जीवोऽपि नियमाजीवः । २रूपी पर इति चूतो तुम इति नीलोत्पलं च कोके । जीवः सचेतन इतिषविकल्पनियमादयो भणिताः ॥1॥ दीप X4%A4%AE अनुक्रम ॥२८॥ ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~565~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy