SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७३५], भाष्यं [१२३...] (४०) * प्रत सूत्राक शमिके वर्तमानः 'तत्' सामायिकमन्यञ्च श्रुतं गृहीतं, गणधरादिभिरिति गम्यते । तत्र गौतमस्वामिना निषधात्रयेण चतुदर्श पूर्वाणि गृहीतानि, प्रणिपत्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे-उप्पण्णे इ वा विगमे इ वा धुवे इ वा, एता एवं तिम्रो निषद्याः, आसामेव सकाशाद्गणभृताम् 'उत्पादव्ययधौव्ययुक्तं सदि' ति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्, ततश्च ते पूर्वभवभावितमतयो द्वादशाङ्गमुपरचयन्ति, ततो भगवमणुण्णं करेइ, सक्को ये दिवं वइरमयं थालं दिवचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणाओ उठित्ता पडिपुण्णं मुहिं केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा इसिं ओणया परिवाडीए ठायंति, ताहे देवा आउज्जगीयसदं निरंभंति, ताहे सामी पुर्व तित्थं गोयमसामिस्स दबेहिं गुणेहिं पज्जवेहिं अणुजाणामित्ति भणति चुण्णाणि य से सीसे छुहइ, ततो देवावि चुण्णवासं पुष्फवासं च उवरिं वासंति, गणं च सुधम्मसामिस्स धुरे ठवेऊण अणुजाणइ । एवं सामाइयस्सवि अस्थो भगवतो निग्गओ, सुत्तं गणहरेहितो निग्गतं, इत्यलं विस्तरेणेति गाथार्थः । (ग्रन्थानम् ७०००) साम्प्रतं पुरुषद्वारावयवार्थप्रतिपिपादयिषयाऽऽह दव्याभिलावचिंधे वेए धम्मत्यभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ ७३६ ॥ १२- दीप अनुक्रम भगवाननुहां करोति, शमा दिग्ध वारसमकं खालं दिव्यचूर्ण त्वा खामिनमुपागच्छति, सदा स्वामी सिंहासनात्याय प्रतिपूर्णा मुष्टि गन्धानां । गृहाति, तदा गौतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनताः परिपाया तिष्ठन्ति, तदा देवा बातोयगीतशब्दं निरुग्धन्ति, सदा स्वामी पूर्व तीर्थ गौतममामिने व्यर्गुणैः पर्यवैरनुज्ञानामीति भणति चूर्णानि च तस्य भी क्षिपति, ततो देवा अपि चूर्णवर्षों पुष्पवर्षा च उपरि वर्षन्ति, गर्म च सुधर्मस्वामिनं धुरि स्थापयित्वाऽनुजानाति । एवं सामायिकस्यापिथों भगवतो निर्गतः, सूत्रं गणधरेभ्यो निर्गतम् । * मणसीकरेदप्र. kit मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~5564
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy