SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६८०], भाष्यं [११९...] (४०) 45-45-456 प्रत सूत्राक अहं अप्पणा वेयावच्चं करेमि तो अचिंतणेण सुत्तत्था नासंति, तेहि य नहेहिं गच्छसारवणाऽभावेण गणस्सादेसादिअप्पडितप्पणेण बहुयरं मे नासेइति । आह च-सुत्तत्थेसु अचिन्तण आएसे बुडसेहगगिलाणे । बाले खमए वाई इड्डीमाइ2 अणिड्डी य ॥१॥ एएहि कारणेहिं तुंबभूओ उ होति आयरिओ। वेयावच्चं ण करे कायर्व तस्स सेसेहिं ॥ २॥ जेण कुलं आयतं तं पुरिसं आयरेण रक्खेजा। न हु तुंबंमि विणडे अरया साहारया होति ॥ ३॥ बाले सप्पभए तहा इडिमंतंमि आगए पाणगादिगए आयरिए लहुत्तं, एवं वादिम्मिवि, अणिस्सरपबइयगा य एएत्ति जणापवादो, सेसं कंटं। आह-इच्छाकारेणाहं तव प्रथमालिकामानयामीत्यभिधाय यदा लब्ध्यभावान सम्पादयति तदा निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः किं तेनेत्याशझ्याहसंजमजोए अन्भुट्टियस्स सद्धाऍ काउकामस्स । लामो चेव तवस्सिस्स होइ अद्दीणमणसस्स ।। ६८१॥ व्याख्या-'संयमयोगे' संयमव्यापारे अभ्युत्थितस्य तथा 'श्रद्धया' मनःप्रसादेन इहलोकपरलोकाशंसां विहाय कर्तुकामस्य, किम् ?-'लाभो चेव तवसिस्स'त्ति प्रकरणान्निर्जराया लाभ एव तपस्विनो भवति अलब्ध्यादौ, अदीनं मनोऽस्येति अदीनमनास्तस्यादीनमनस इति गाथार्थः ॥ द्वारं १ । इदानीं मिथ्याकारविषयप्रतिपादनायाह यद्यहमात्मना वैयावृष्यं करोमि तदाऽचिन्तनेन सूत्राओं नश्यतः, तयोश्च नष्टयोर्गच्छसारणाऽभावेन गणस्य . आदेशादेरप्रतितपंणेन यहुतर मे नश्यतीति । सूत्रार्थयोरचिन्तनमादेशे बढे शैक्षके ग्लाने । बाले क्षपके वादी ऋद्धिमदादि अनृद्धिश्च ॥१॥ एतैः कारणैस्तुम्बभूतस्तु भवत्याचार्यः । वैयावृत्यं न कुर्यात् कर्त्तव्य तस्य शेषैः ॥ २ ॥ यस्ख कुलमायतं सं पुरुषमादरेण रक्षेत् । नैव तुम्बे विनष्टे अरकाः साधारा भवन्ति ॥३॥ बाले सर्पभये तथा कनिमत्यागते पानकाद्यर्थ गते भाचार्ये लघुत्वम्, एवं वादिन्यपि, अनीश्वरमनजिताश्चैत इति जनापवादः, शेष काख्यम् । दीप - अनुक्रम -- - - -- s wianeiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~528~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy