SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [-- /गाथा - ], निर्युक्तिः [६२०], भाष्यं [११९...] मूर्त्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगस्तु दर्शितएव, न च मुक्तस्यापि कर्मयोगः, तस्य कषायादिपरिणामाभावात् कषायादियुक्तश्च जीवः कर्मणो योग्यान् पुद्गलानादत्ते इति न चेत्थं भव्योच्छेदप्रसङ्गः, अनागत का उवत्तेपामनन्तत्वात् न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्त्तत्वात् प्रतिद्रव्यमनन्त केवलज्ञानदर्शन सम्पातव नर्त्तकीनयनविज्ञानसम्पातवद्धा, इत्यलं प्रसङ्गेन । छिण्णंमि संसयंमी जिणेण जरमरणविष्यमुकेणं । सो समगो पव्वहओ अद्भुदुहिं सह खंडियसएहिं ॥ ६२१ ।। व्याख्या -- पूर्ववत्, नवरम् - अर्द्धचतुर्थैः सह खण्डिकशतैः । इति षष्ठो गणधरः समाप्तः । ते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ।। ६२२ ।। व्याख्या - पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशमिति नानात्वम् । आभट्ठो य जिणेणं जाइजरामरणविषयमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ।। ६२३ ॥ सपातनिका व्याख्या पूर्ववदेव । किं मन्नसि संति देवा उयाहु न सन्तीति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ ६२४ || व्याख्या - कंसन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्द्धं पूर्ववत् । तानि चामूनि वेदपदानि 'स एप यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छती' त्यादीनि, तथा 'अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान् किं नूनमस्मांस्तृणवदरातिः किमु धूर्त्तिरमृतम Education intemational For Parts Only www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~502~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy