SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...] (४०) 4 % - प्रत आवश्यकता पहाविओ, दधिवाहणं गेहामि, नावाकडएणं गतो एगाते रत्तीते, अचिंतिया नगरी वेढिया, तरथ दहिषाहणो पलाओ, हारिभद्री रण्णा य जगहो घोसिओ, एवं जग्गहे घुढे दहिवाहणस्स रणो धारिणी देवी,तीसे धूया वसुमती, सा सह धूयाए एगेण १ यवृत्तिः ॥२२३॥ होडिएण गहिया, राया य निग्गओ, सो होडिओ भणति-एसा मे भजा, एयं च दारियं विकणिसं, (५५००)सा तेण विभागा१ मणोमाणसिएण दुक्खेण एसा मम धूया ण णज्जइ किं पाविहितित्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता जाया-दुह मे भणियं-महिला ममं होहित्ति, एतं धूयं से ण भणामि, मा एसावि मरिहित्ति, ता मे मोल्लंपि ण होहित्ति ताहे तेण अणुयत्तंतेण आणिया विवणीए उड्डिया, धणावहेण दिहा, अणलंकियलावण्णा अवस्सं रण्णो ईसरस्स वा एसा धूया, मा आवई पावउसि, जत्तियं सो भणइ तत्तिएण मोल्लेण गहिया, बरं तेण समं मम तमि नगरे आगमणं गमर्ण च होहितित्ति, णीया णिययघरं, कासि तुमंति पुच्छिया, न साहइ, पच्छा तेण धूयत्ति गहिया, एवं सा पहाविया, मूलावि सुत्रांक 64-10 दीप 62% अनुक्रम ॥२२शा मघाविता, दधिवाहनं गृहामि, नीकटकेन गत एकया राज्या, मचिन्तिता रिता नगरी, तत्र दधिवाहनो राजा पलायितः, राज्ञा प पाहो धोपितः, एवं बढ़दे पुरे दधिवाइनस्य राज्ञो धारिणी देवी, तस्याः पुत्री वसुमती, सा सह दुहिना एकेन नाविकेन गृहीता, राजा च निर्गतः,सनामिको भणति-एषा में भायो, | एतां च बालिका विक्रव्ये, सा तेन मनोमानसिकेन दुखेन एषा मम दुहिता न ज्ञायते किं प्राप्यतीति इत्यन्तरेप कालगता, पचात्तस्य नाविकमा चिन्ता जाता-II दुपु मया भणितं-मबिला मम भविष्यतीति, पता दुहितरं तथा न भणामि, मा एषापि मृतेति, ततो मे मूल्यमपि न भविष्यतीति, तदा तेनानुवर्षयता मानीता विषण्यामू कृता, धनावहेन एटा, मनलस्कृतलावण्याऽवश्वं राज्ञ चिरस्थ वैचा दुहिता, मा मापदःप्रापदिति, यावत्स भणति तावता मूल्येन गृहीता, बरं तेन | समं मम सचिवमरे भागमनं गमनं च भविष्यतीति, नीता निजगृदं, कासि त्वमिति पृष्ठा, न कथयति, पश्चानेन दुहितेति गृहीता, एवं सा अपिता, मूऽपि wlanmiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~449~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy