SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२१], भाष्यं [११४...] (४०) * प्रत सुत्रांक भावश्यक-देवओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दास- हारिभद्री तणं पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अहमभत्तिया, एवं कप्पति सेसं न कप्पति, एवं घेत्तूण कोसंबीए अच्छति, यवृत्तिः ॥२२२॥ दिवसे दिवसे भिक्खायरियं च फासेइ,किं निमित्तं ?, बावीस परीसहा भिक्खायरियाए उइज्जति,एवं चत्तारि मासे कोसंबीए विभागा? हिंडंतस्सत्ति । ताहे नंदाए घरमणुप्पविहो, ताहे सामी णाओ, ताहे परेण आदरेण भिक्खा णीणिया, सामी निग्गओ, सा अधिति पगया,ताओ दासीओ भणंति-एस देवजओ दिवसे दिवसे एस्थ एइ,ताहे ताए नायं-नूर्ण भगवओ अभिग्गहो कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमच्चो आगओ, ताहे सो भणति-किं अधितिं करेसि!, ताए कहियं, भणति-किं अम्ह अमबत्तणेणं, एवञ्चिरं कालं सामी भिक्खं न लहइ, किं च ते विनाणेणं, जइ एवं अभिग्गहं न याणसि, तेण सा आसासिया, कल्ले समाणे दिवसे जहा लहइ तहा करेमि। एयाए कहाए वट्टमाणीए विजयानाम पडिहारी द्रव्यतः कुल्मापाः सूर्पकोणेन, क्षेत्रतः देहली विषकन्य, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो यथा राजसुता दासत्वं प्रामा निगडयदा मुण्डितशिराः | रुदन्ती अष्टममक्तिका, एवं कल्पते शेषं न कल्पते, एवं गृहीत्वा कोशाम्यां तिहति, दिवसे दिवसे मिक्षाचीच स्पृशति, किं निमित्तम् द्राविंशतिः परीपहा ] |भिक्षाचर्यायामुदीयन्ते, एवं चत्वारो मासाः कोशाम्यां हिण्डमानस्येति । तदा नन्दाया गृहमनुप्रविष्टः, तदा स्वामी ज्ञातः, तदा परेणादरेण भिक्षा आनीता, स्वामी निर्गतः, साश्यति प्रगता, ता दास्यो भणन्ति-एष देवायों दिवसे दिवसे वायाति, तदा तया हात-जून मगवतोऽभिग्रहः कश्चित् , तो नितरां चैवा तिर्जाता, सगसचामाय भागतः, सदास भणति-किमति करोपितया कथितं, भणति-किमाकममात्यत्वेन चिर का स्वामी मिक्षा गमते,IMI दकिं च तव विज्ञानेन ।, योनमभिप्रहं न जानासि , तेन साऽऽशासिता, कल्ये समाने (सति) दिवसे यथा कभते सवा करोमि । एतस्यां कमायो वर्तमाशनायां बिजया नाम प्रतिहारिणी दीप SESSASRACT अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 447~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy