SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक"- मूलसूत्र अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आवश्यक प्रत सूत्राक |वन्तस्तु विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्र-14 हारिभद्रीतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठा-|| कालयोरभेदात, मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एत्र, न प्रतिपद्यमानकाः, तस्य चं भावयतेरेवोत्पत्तेः, केवलिनां/विभागः१ तूभयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात् , क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् ९ । इदानीं 'दर्शनद्वारं', तद्दर्शन चतुर्विध, चक्षुरचक्षुरवधिकेवलभेदभिन्नं, तत्र चक्षुर्दर्शनिनः अचक्षुर्दर्शनिनश्चै,किमुक्तं भवति ?-दर्शनलब्धिसम्पन्नानत दर्शनोपयोग |गिन इति 'सधाओ लद्धीओ सागारोवओगोवउत्तस्स उप्पैजई' इति वचनात्, पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिस्तु पूर्वप्रतिपन्ना एवे, न तु प्रतिपद्यमानकाः, केवलदर्शनिनस्तूभयविकला इति १० । 'संयत इति द्वारं', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति ११ । 'उपयोगद्वारं' स च द्विधा-साकारोऽनाकारश्च, तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारोविशेषेति. २ शामज्ञानिनोरभेदान् आभिनियोधिकज्ञानवन्त इति बोध्यम्. ३ साकारानाकारयोः उपयोगयोगपद्याभावात् किम्वित्यादि. ४ एसदुपयोग ॥२०॥ वन्तः, न चारतात एव लब्धिचिन्ता पूर्ववत्. ५ इष्टावधारणार्थत्वादेवकारस्य अतिपयमानानां निषेधार्यवः, नतु मिथ्यात्वतां भवधिदानव्यवच्छेदाय, यहा। तस तद्वतामवश्यंभावान् साकारोपयोगोपयुकानामेव मतिज्ञानवोत्पत्तेः ७ 'नइंमि उछाउम स्थिए नाणे' इति सिद्धान्तमजीकृत्य. * नास्तीदम् ५-६.1 [+ अस्पचन्चे १-२-३-५-६. दीप +९ अनुक्रम ५५-2 T Mustaram.org ~ 43~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy