________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५०६], भाष्यं [११४...]
(४०)
प्रत
सूत्राक
मारेमित्ति मुएइ वजसंनिभं जं मंदरंपि चूरेजा, तेण पहारेण भगवं ताव णिबुड्डो जाव अग्गनहा हत्याणं, जाहे न सका। तणवि ताहे चिंतेति-न सका एस मारे, अणुलोमे करेमि, ताहे पभायं विउचाइ, लोगो सपो चंकमिज पवत्तो भणति-देवजगा! अच्छसि अज्जवि, भयवपि नाणेण जाणइ जहा न ताव पभाइ जाव सभावो पभायंति, एस वीसइमो । अन्ने भणन्ति-तुहोमि तुज्य भगवं! भण किं देमि? सगं वा ते सरीरं नेमि मोक्खं वा नेमि, तिण्णिवि लोए तुज्झ पादेहिं पाडेमि !, जाहे न तीरइ ताहे मुहुयरं पडिनिवेसं गओ, कलं काहिति, पुणोवि अणुकहइचालुय पंथे तेणा माउलपारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छित्ताए य विडरूवं ॥५०७॥
ततो सामी वालुगा नाम गामो तं पहाविओ, एत्थंतरा पंचचोरसए विउबति, वालुगं च जत्थ खुष्पइ, पच्छा तेहि माउलोत्ति वाहिओ पबयगुरुतैरेहिं सागयं च वजसरीरा दिति जहिं पत्यावि फुट्टिज्जा, ताहे वालयं गओ, तत्थ सामी
मारयामीति मुश्चति वनसलिभ वन्मन्दरमपि चूरयेत ,तेन प्रहारेण भगवान् तावत् बडितो यावदमनला हसायोः,पदा न शक्तोनापि तदा चिन्तयति-न वाक्य एप मारयितुम् , अनुलोमान् करोमि, तदा प्रभात विकुर्वति, लोकः सर्वधकमितुं प्रवृत्तो भणति-देवार्य ! तिपसि ममापि, भगवान ज्ञानेन जानाति यथा न तावत्रभाति यावत्स्वभावतः प्रभातमिति, एष विंशतितमः । अन्ये भणन्ति-तुष्टोऽस्मि तुभ्यं भगवन् ! भण किं ददामि स्वर्ग वा ते शरीर नयामि मोक्षं वा नयामि, श्रीनपि लोकान् तव पादयोः पातयामि, बदा न शक्नोति तदा सुष्टुतरं प्रतिनिवेशं गतः, कल्ये करिष्यति, पुनरप्यनुकर्षति । ततः स्वामी वालुका | नाम ग्राम प्रधावितः, अन्नान्तरे पा चौरशतानि विकुर्वति, वालुकां च यत्र मापते, पश्चात् तैर्मातुल इति चाहितः पर्वतगुरुतरः स्वागतं वनशरीरा ददति, यत्र पर्वता अपि स्फुटेयुः, सदा पालकां गतः, तत्र स्वामी. * तस्थेतरा प्र०. सरीरेहिं कसाघाई व०प्र०.
दीप
अनुक्रम
JAMERatunintimational
ainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 438~