SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४८३], भाष्यं [११४...] (४०) आवश्यक- हारिभद्री यवृत्तिः विभाग-१ ॥२०७॥ प्रत सुत्रांक उक्किलंतो गच्छइ । ततो भगवं जंबूसंडं नाम गामं गओ, तत्थवि अच्छारियाभत्तं तहेव नवरं तत्थ खीरकूरे, तेहिवि तहेव धरिसिओ जिमिओ अतंवाए नंदिसेणोपडिमा आरक्खि वहण भय डहणं । कूविय चारिय मोक्खे विजय पगम्भा य पत्तेअं॥४८४॥ ततो भगवं तवायं णाम गाम एइ, तत्थ नंदिसेणा नाम घेरा बहुस्सुआ बहुपरिवारा पासावच्चिजा, तेऽवि जिणकप्पस्त परिकम्मं करेंति, इमोऽवि बाहिं पडिमं ठिओ, गोसालो अतिगओ, तहेव पुच्छइ, खिंसति य, ते आयरिआ तदिवस। चउक्के पडिमं ठायंति, पच्छा तहिं आरक्खियपुत्तेण चोरोत्तिका भलएण आहओ, ओहिणाणं, सेसं जहा मुणिचंदस्स, जाव गोसालो बोहेत्ता आगतो । ततो सामी कृपि नाम सण्णिवेसं गओ, तत्थ तेहिं चारियत्तिका घिपति बझंति पिट्टिजति य । तत्थ लोगसमुलावो-अहो देवजओ रूवेण जोवणेण य अप्पतिमो चारिउत्तिकाउं गहिओ । तत्थ विजया तदोत्कलन् गच्छति । ततो भगवान जम्बूपई नाम माम गतः, तत्रापि लावकभक्तं तथैष नवरं तत्र क्षीरफूरी, तैरपि तथैव धर्षितो अमितन्त्र (तानायां मन्दिषेणः प्रतिमा बारक्षका हननं भयं दहनं । कूपिका चारिकः मोक्षः विजया प्रगल्भा च प्रत्येकम् ॥५८५1) ततो भगवान् तम्बाकं नाम प्राममागात् , तन्त्र नन्विषेणा नाम स्थविरा बहुश्रुता बहुपरिवाराः पार्थापत्याः, तेऽपि जिनकल्पस्य परिकर्म कुर्वन्ति, अयमपि बहिः प्रतिमया स्थितः, गोशालोऽतिगतः, तथैव पृच्छति, विंसति च, ते प्राचार्यास्तहिवसे चतुष्के प्रतिमया अस्थुः, पश्चात्तत्रारक्षकपुश्रेण चौर इतिकृत्वा भलेनाहतः, भवधिज्ञान, योर्ष यथा मुलिचवस्त्र, याबद्गोशालो बोधयित्वाऽऽगतः । ततः खामी कूपिकासनिवेशं गतः, तत्र तैश्वारिका वितिकृत्वा गृोने वध्येते पिवेते च । तत्र लोकसमुल्लापः-अहो देवार्यः रूपेण बोचनेन चाप्रतिमश्चारिक इतिकृत्वा गृहीतः । तत्र विजया दीप अनुक्रम T ॥२०७॥ JABERati Sarwaniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~417~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy