SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक ॥२०४॥ “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) निर्युक्ति: [ ४७८ ], निर्मुक्तिः [VIC), भाष्यं [१९४...] अध्ययन [ - ], मूलं [- /गाथा - ], मेज्झे देवडलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसिअं सीयं पडति, ताणं च तदिवस जागरओ, ते समहिला गायंति, तत्थ गोसालो भणति एरिसोऽवि नाम पासंडो भण्णइ सारंभी समहिलो य, सवाणि य एगडाणि गायंति वाति य, ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेण सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अणुकंपतेहिं पुणोऽवि आणिओ, पुणेोऽवि भणति, पुणोऽवि णीणिओ, एवं तिणि वारा णिच्छूढो अतिणिओ य, ततो भणइ जड़ अम्हे फुडं भणामो तो णिच्छुभामो, तत्थऽण्णेहिं भण्णइ एस देवज्जवस्त्र कोऽवि पडिआवाहो छसधारो वा आसी तो तुण्डिकाणि अच्छह, सच्चाउज्जाणि य खडखडाचेह जहा से सद्दो न सुइति, - सावत्थी सिरिभद्दा निंदू पिउदन्त पयस सिवदते। दारगणी नखवालो हलिद्द पडिमाऽगणी पहिआ ॥ ४७९ ॥ ततो सामी सावथिंगओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुम्भे अतीह ?, सिद्धत्थो भणति - Education Intimation १ मध्ये देवकुलं तत्र स्वामी प्रतिमां स्थितः तदिवसे च स्वपविन्दु शीतं पतति तेपां च सदिवसे जागरणं, ते समहिला गायन्ति तत्र गोशाल भणतिईशोऽपि नाम पापण्डो भन्यते सारम्भः समहि सर्वे चैकत्र गायन्ति वादयन्ति च तदा स तैर्निशितः, स तत्र मात्रमासे तेन सीतेन समुपारेण तिष्ठति संकुचितः तैरनुकम्पयद्भिः पुनरष्यामीतः पुनरपि भगति पुनरपि नीतः एवं त्रीन् वारान् बहिर्निक्षितः आनीत, ततो भगति-यदि वयं स्फुटं भणामः सदा निष्काश्यामहे, तत्रान्धेर्भण्यते एष देवाख कोऽपि पीठमयाहकछत्र धरो या भविष्यति ततः तूष्णीका तिष्ठत, सर्वांतोयानि वादयत यथा तत्र शब्दो न श्रूयते २ ( आवस्ती श्रीमङ्गा निन्दुः पितृदत्तः पायसं शिवदत्तः । द्वारमभिः नवा वाला हरिद्रः प्रतिमा अशिः पथिकाः ॥ ४७९॥ ) ३ ततः स्वामी श्रावस्तीं गतः, तत्र स्वामी दहिः प्रतिमां स्थितः, तत्र गोशालः पृच्छति यूयं चलत ?, सिद्धार्थं भणति -- For Use Only हारिभद्रीयवृत्तिः विभागः १ ~ 411~ ॥२०४॥ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy