SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७७], भाष्यं [११४...] (४०) प्रत आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ । ततो भगवं चोरागं सभिवेसं गओ, तत्थ चारियत्तिकाऊण उडवालगा अगडे पक्विविजेति, पुणो य उत्तारिजंति, तस्य पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे| उप्पलस्स भगिणीओ पासावच्चिजाओ जाहे न तरंति संजमं काउं ताहे परिवाइयत्तं करेंति, ताहिं सुर्य-एरिसा केवि दो जणा उड़बालएहिं पक्विविजंति, ताओ पुण जाणंति-जहा चरिमतित्थगरो पबइओ, ताहे गयाओ, जाव पेच्छंति, ताहि | मोइओ, ते उज्झसिआ अहो विणस्सिउकामेति, तेहिं भएण खमाविया महिया य। पिट्टीचंपा चासं तत्थं च जम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिद्दथेरा य गोसालो ॥ ४७८ ॥ ततो भगवं पिट्ठीचंपंगओ, तत्थ चउत्थं वासारतं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचित्तं पडिमादीहिं। करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दधेरा नाम पासंडत्या समहिला सारंभा सपरिगहा, ताण वाडगस्स सूत्राक 69 दीप अनुक्रम मादायाँ: काळ कर्वन्तः, सोऽपि तिरस्कृत्य गतः । ततो भगवान् चोराके सन्निवेशं गतः, तत्र चारिकावितिहरवा कोपालकै अग प्रक्षिप्येते, पुनश्रोचायते, तत्र प्रथमो गोशालो न स्वामी, तावत्तत्र सोमाजयन्तीनाम्न्यौ हे उत्पल व भगिन्यौ पाचीपरये यदा न तस्तः (यातः) संयम क बड़ा परिवाजिका कुरुतः, ताभिः श्रुतम्-ईशी काचिदपि ही जनी आरक्षक प्रक्षिप्येते, ते पुन जीनीता-यथा चरमतीर्थकर मनजितः, तदा गते, यावापश्यतः साताभ्यां मोचिता, ते तिरस्कृताः अहो विनंएकामा इति, ते येन क्षामितः माहितश्च । २(पृष्ठचम्पा वरात्र तत्र चातुर्मासिकेन क्षपणेन । कृतामलायां देवकुलं दिवर्षा दरिद्वषविराम गोशालः ॥ ८॥) ३ततो भगवान् पृष्ठचम्पां गतः, तत्र चतुर्थ वर्षारानं करोति, नत्र स चतुर्मासक्षपर्ण कुर्वन् विचित्रं कायोत्सर्गा दिभिः करोति, ततो बदिः पारयित्वा कृतामको गतः,तन्त्र दरिद्रस्थाविरा नाम पापण्डवाः समहेनाः सारम्भाः सपरिग्रहाः तेषां वाटकख. *मुणी चाचम्मासिख मणेणं. Swlanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 410~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy