SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H Educat “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-] मूलं [ / गाथा-], निर्युक्तिः [ ४६३ ] भष्यं [ १११...] 'तं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्मं पण्णवेहिसित्ति, दामदुर्गं पुण न याणामि, सामी भणति हे उप्पल ! जष्णं तुमं न जाणासि तण्णं अहं दुविहं सागाराणगारिअं धम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारतो १ । ततो सरए निग्र्गतूण मोरागं नाम सण्णिवेसं गओ, तत्थ सामी बाहि उज्जाणे ठिओ, तत्थ मोराए सण्णिवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छंदओ तंमि सण्णिवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अ एकलओ दुक्खं अच्छति बहुसंमोइओ पूअं च भगवओ अपिच्छतो, ताहे सो वोलेंतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे य जं दिडं, दिट्ठो य एवंगुणविसिद्धो सुमिणो, तं वागरेइ, सो आउट्टो गंतुं गामे मित्तपरिचिताणं कहेति, सधेहिं गामे य पगासिअं - एस देवज्जओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अण्णोऽवि लोओ आगओ, सबस्स वागरे, लोगो आउट्टो महिमं करेइ, लोगेण अविरहिओ अच्छा, ताहे सो लोगो १ तसिंहासनस्थः सदेवमनुजासुरायां पर्षद धर्म प्रज्ञापविष्यसि इति दामद्विकं पुनर्न जानामि, स्वामी भगति है उत्पल ! यत्वं न जानीषे तदहं द्विविधं सागारिकानगारिकं धर्मं प्रज्ञापयिष्यामीति, तत उपलो वन्दिया यतः, तत्र स्वामी अर्धमासेन क्षपयति । एप प्रथमो वर्षोरात्रः । ततः शरदि निर्गत्य मोराकं नाम सनिवेशं गतः, तत्र स्वामी बहिस्याने स्थितः, तत्र मोराके सन्निवेशे यथाच्छन्दा नाम पापण्डस्थाः, तत्रैकः यथाछन्दकः तस्मिन् सन्निवेशे कार्मणवशीकरणादिना जीवति, सिद्धार्थक एकाकी दुःखं तिष्ठति बहुलंमुदितः पूजां च भगवतः अपश्यन् तदा स ब्रजन्तं गोषं शब्दयित्वा भगति - पत्र गतः यत्र जिमितः पथि च यद्दृष्टं दृष्टक गुणविशिष्टः स्वप्नः तब्याकरोति स बावर्जितो प्रामे गत्वा मित्रपरिचितेभ्यः कथयति, सर्वैश्रीमे च प्रकाशितं एप देवार्य उद्याने अतीतानागतवर्त्तमानं जानाति, तदा अन्योऽपि कोक आगतः, (तमा अपि ) सर्व व्याकरोति, लोक आवर्णितो महिमानं करोति, लोकेनाविरहितः तिष्ठति तदा स होफो For Fans Use Only www.ncbayor मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 388~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy