SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६३], भाष्यं [१११...] (४०) आवश्यक ॥१९२॥ प्रत -* सुत्रांक -55-45-45 सागरो अ मे निस्थिण्णोत्ति, सूरो अ पइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो वेढिओत्ति, मंदरं चारूदो- हारिभद्रीमित्ति । लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अञ्चणि दिवगंधचुण्णपुष्फवासं च पासंति, भट्टारगायवृत्ति च अक्खयसबंर्ग, ताहे सो लोगो सबो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएमु पडिओ भणति-जहा देवजएणं देवो विभागः १ उवसामिओ, महिमं पगओ, उप्पलोऽवि सामि दहूं वंदिअ भणियाइओ-सामी! तुन्भेहिं अंतिमरातीए दस सुमिणा दिवा, तेसिम फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो अ सेअसउणो तं सुकझाणं काहिसि, जो दाविचित्तो कोइलो तं दुवालसंग पण्णवेहिसि, गोवग्गफलं च ते चउबिहो समणसमणीसावगसाविगासंघो भविस्सइ, पउम-1 सरा चउबिहदेवसंघाओ भविस्सइ, जं च सागरं तिण्णो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्प-| |जिहित्ति, जंचतेहिं माणुसुत्तरो वेदिओ तं ते निम्मलो जसकीतिपयावो सयलतिहुअणे भविस्सइत्ति, जंच मंदरमारूढोऽसि सागर मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन् , अप्रैश मया मानुषोत्तरो वेष्टित इति, मन्दर चारूदोऽसीति । लोकः प्रभाते आगतः, उत्पा , इन्वयर्मा च, ते चार्गनिका दियगम्पपूर्णपुष्पवर्ष च पश्यन्ति, भट्टारकं चाक्षतसां तदा स लोका सर्वः स्वामिनः कृष्टं सिंहनादं कुर्वन् पादयोः । पतितो भणति-यथा-देवार्वेण देव उपशमिता, महिमानं प्रगतः, उत्पलोऽपि स्वामिनं दृष्ट्वा वन्दित्वा भणितवान्-स्वामिन् ! स्वया भम्हारानी दश स्वमा दृष्टाः, | नेपामिद फल मिति-पतालपिशाचो सातदपिरेण मोहनीयमन्मळयिष्यसि. या श्वेतशकुनः तत् पश्यानं करियसि यो विचित्र कोकिला बत् द्वादशाही प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासङ्घः भविष्यसि, पानसरसः चतुर्विधदेवसंघातो भविष्यति, यच्च सागरस्तीर्णतत् ४ ॥१९२॥ | संसारमुत्तरिष्यसि, यत्र सूर्यस्तत् अचिरान केवलज्ञानं ते वत्परसयत इति, यच्चान्नैमानुषोत्तरो देष्टितस्तते निर्मला यशःकीर्तिप्रतापत्रिभुवने सकले भविष्यतीति, बच मन्दरमारूढोऽसि. दीप अनुक्रम 5 14 JABERatinintamational wwsaneiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~387~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy