SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [४५८...], भाष्यं [१४], (४०) आवश्यक ॥१७॥ प्रत सुत्रांक गयगाहा ॥५४॥ हारिभद्रीएए चोदससुमिणे पासह सा माहणी पडिनिअत्ते। रयणी अवहरिओ कुच्छीऑमहायसो वीरो॥५६॥(भा) यत्तिः पूर्ववत् । इदं नानात्वं पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्याम् अपहतः कुक्षितः महायशा वीर इति गाथार्थः॥ विभाग-१ गयगाहा ॥५६॥ (भाष्यम्) एए चोदस सुमिणे पासइ सातिसलया सुहपसुत्ता जरयणिं साहरिओ कुञ्छिसि महायसो वीरो॥७॥ भा०|| | इदं गाधाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ॥ गतमपहारद्वारम् , साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽहतिहि नाणेहि समग्गो देवी तिसलाइ सो अकुञ्छिसि।अह वसह सपिणगम्भो छम्मासे अद्धमासंच॥२८॥भा० | गमनिका-'अथ' अपहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः, क-देव्याः त्रिशलायाः स तु कुक्षी, आहसर्यो गर्भस्थः संन्येव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात्, सच ज्ञानद्वयवानपि भवत्यत आह-त्रिभिानः-मतिश्रुतावधिभिः समनः । कियन्तं कालमित्याह-पण्मासान् अर्धमासं चेति गाथार्थः ।। अह सत्तमंमि मासे गम्भत्थो चेवऽभिग्गहं गिण्हे।नाहं समणो होहं अम्मापिअरंमि जीवंते॥५९॥ (भा०) | गमनिका-अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयलकरणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः स्नेह इति यद्यहमनयोः जीवतोः प्रवज्यां गृहामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृहाति. ॥१७९॥ *म (मूळे) -9649-7-%4562-%-2-560% दीप अनुक्रम 4% Swataniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~361~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy