SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [४५८...], भाष्यं [५०], (४०) प्रत सूत्राक उग्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरब्वे । हरिवंसे अविसाले आयंति तहिं पुरिससीहा ॥५०॥(भा०) | गमनिका उपकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयति' आगच्छन्ति उत्पद्यन्त इत्यर्थः 'तत्र' उग्रकुलादौ 'पुरुषसिंहाः तीर्थकरादय इति गाथार्थः॥ यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेपिमभिहितवान्-एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति । स हि तदादेशात्तथैवचके।भाध्यकारस्तु अमुमेवार्थ 'अह भणती' त्यादिना प्रतिपादयतिअह भणइ णेगमेसि देविंदो एस इत्य तित्थयरो। लोगुत्तमो महप्पा पववण्णो माहणकुलंमि ॥५१॥ (भा०) गमनिका-'अथ' अनन्तरं भणति 'णेगमेर्सि' ति प्राकृतशैल्या हरिणेगमेषि देवेन्द्रः 'एप' भगवान् 'अत्र' ब्राह्मणकुले | 'लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः । इदं चासाधु, ततश्चेदं कुरुखत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अत्थिा सिद्धस्थभारिआए साहर तिसलाइ कुञ्छिसि॥५२॥ (भा०) | गमनिका-क्षत्रियकुण्डग्रामे सिद्धार्थों नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः ॥ बादंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरते हत्थुत्तर तेरसी दिवसे ॥५३॥ (भाष्यम् ) गमनिका-स हरिणेगमेषिः 'बादंति भाणिऊणति बाढमित्यभिधाय, अत्यर्थ करोमि आदेश, शिरसि स्वाम्यादेशमिति, वर्षारात्रस्य पश्चमे पक्षे मासद्वयेऽतिक्रान्ते अश्वयुगबहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथममहरद्वयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थः॥ दीप अनुक्रम JABERatinintamiationa ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~360~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy