SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक॥१७३॥ “आवश्यक" - मूलसूत्र -१ ( मूलं+निर्युक्तिः + वृत्तिः) अध्ययनं [-1, मूलं [ / गाथा-], निर्युक्तिः [४४४ ] भष्यं [ ४५...], ते' भणति एवं अहं तु सीसाणि पाडितो जइ अहं महलपिउणो गोरखं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि भोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अज्जसंभूआणं थेराणं अंतिए पबइओ, तं पवइयं सोउं ताहे राया संतेउरपरियणो जुवरायाय निग्गओ, ते तं खमावेंति, ण य तेसिं सो आणतिं गेण्हति । ततो बहूहिं छट्टमादिपहिं अप्पाणं भावेमाणो विहरइ, एवं सो विहरमाणो महुरं नगरिं गतो । इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिण्णो । सो य विस्तभूती अणगारो मासखमणपारणगे हिंडतो तं पदेसमागओ जत्थ ठाणे विसाणंदीकुमारी अच्छति, ताहे तरस पुरिसेहिं कुमारो भण्णति - सामि ! तुम्भे एयं न जाणही, सो भणति न जाणामि, तेहिं भण्णति- एस सो विस्तभूती कुमारो, ततो तस्स तं दद्दूण रोसो जाओ। एत्यंतरा सूतिआए गावीए पेहिओ पडिओ, ताहे तेहिं उकिकलयलो कओ, इमं च णेहिं भणिअं तं बलं तुज्झ ३ तानू भणति एवमहं युष्माकं शिरांस्यपातविष्यं यद्यहं पितृव्यस्य गौरवं नाकरिण्यम्, अहं भवद्भिश्छद्मना नीतः, तस्मादलं भोगेः, ततो निर्गतो भोगा अपमानमूलमिति, आर्यसंभूतानां स्थविराणामन्तिके प्रत्रजितः तं प्रत्रजितं श्रुत्वा तदा राजा सान्तःपुरपरिजनो युवराजश्व निर्गतः, ते तं क्षमयन्ति न च तेषां स आशा (विशति) गृह्णाति । ततो बहुभिः षष्ठाष्टमा दिकैरात्मानं भावयन् विहरति, एवं स विहरन् मथुरा नगरौं गतः । इतश्व विशाखनन्दी कुमारखत्र मधुरायां पितृष्वसू राशोऽमहिन्या दुहिता लब्धपूर्वा (इति) तत्र यतः, तत्र तत्र राजमार्गे आवासो दत्तः । स च विश्वभूतिरनगारः मासक्षमणपारणे इिण्डमानः तं प्रदेशमागतः यत्र स्थाने विशाख नन्दी कुमारः तिष्ठति, तदा तस्य पुरुषैः कुमारो भभ्यते - स्वामिन्! एवं एनं न जानीयाँ स भणति न जानामि, तैर्भण्यते - एप स विश्वभूतिः कुमारः, ततस्तस्य तं दृष्ट्वा रोषो जातः । अत्रान्तरे प्रसूतया गया प्रेरितः पतितः, तदा तैरुत्कृष्टः कृतः इदं च तैर्भणितम् तत् बलं तव Intimational For Funny हारिभद्रीयवृत्तिः विभागः १ ~ 349 ~ ॥१७३॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy